SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ४४० ૧૨૧ शम्हार्थं रक्खइ-रक्षति । सा-सा । विस-हारिणि विष-हारिका (= पानीयहारिका) । - द्वौ । कर-करौ । चुविउ-चुम्बित्वा । जीउ - जीवितम् । पडिबिंबिअ-मुजालु-प्रतिबिम्बित - मुञ्जवत् । जलु -जलम् । जेहियाभ्याम् । अ- - डोहिउ (हे.) - अ - कलुषितम् । पीउ-पीतम् । छाया सा पानीय-हारिका (तौ) द्वौ करौ चुम्बित्वा जीवितम् रक्षति, याभ्याम् प्रतिबिम्बित - मुञ्जवत् जलम् अकलुषितम् पीतम् । તે પનીહારી (પેાતાના એ) એકર ચૂમીને જીવતર ટકાવી રાખે છે, જે (કરા)એ મુજના પ્રતિબિંબવાળું જળ ડહેાળ્યા विना पीधु तु. वृत्ति अवि ६० ( ४ ) बाह विछोडवि जाहि तुहुँ हउँ तेव-इ को दोसु । हिय-विउ जइ नीसरहि जाण मुंज सरोसु ॥ शब्दार्थ बाह- बाहुम् । बिछोडवि (हे.) - विमोच्य | जाहि-यासि । तुहुँ-त्वम् । इउँ - अहम् | तेव-इ तथा अपि । को-कः । दोसु-दोषः । हिअय-ट्टिउ-हृदय स्थितः (= हृदयात्) । जइ - यदि । नीसरहि - निःसरसि । जाणउँ - जानामि । मुज- मुञ्ज । स-रोसु- सरोषः । छाया बाहुम् विमोच्य ( यथा) त्वम् यासि, तथा अहम् दोषः । मुञ्ज, यदि हृदयात् निःसरसि (ततः) जानामि रोषः (इति). I ખાવડું' છેડાવીને તું ચાલ્યા જાય છે, તેમ હું પણુ (જાઉ)— (म) यो दोष (थये। ) ? (पागु) ले (भारी) (हृदयभांथी नीसरी लतो, हे भुंभ, (हुँ) लागू (ङे तुं अरेण२) शेषे लराये। छे. एप्प्येष्पिण्वेव्ये विणवः । ४४० एपि, एपिणु, एवि, एविणु. वृत्ति अपभ्रंशे क्त्वाप्रत्ययस्य 'एपि' 'एप्पिणु' 'एवि' ' एविणु' इत्येते चत्वार आदेशा भवन्ति । अपि । कः (त्वम् ) स अपभ्रंशमां, प्रत्ययना कृत्वा प्रत्ययना एप्पि, एप्पिणु, एवि, एविणु એવા ચાર આદેશ થાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy