________________
૧૨૦
અપભ્રંશ વ્યાકરણ
छाया यदि सः वेदः प्रमाणम् ( तथापि ) पुष्पवतीमिः समम् स्वपितव्यम् वारितम् । जागर्तव्यम् पुनः कः धरति ।
જે એ વેદ પ્રમાણરૂપ (હોય, તે પણ) રજસ્વલા સાથે સૂવું (मे) निषिद्ध छे, पण नावाने १ मा छे ? ४३८
क्त्व इ-इउ-इवि-अवयः ॥
__ क्त्वाना इ, इउ, इवि, अवि. वृत्ति अपभ्रंशे क्त्वा प्रत्ययस्य 'इ', 'इउ', 'इवि', 'अवि' इत्येते चत्वार
आदेशा भवन्ति । ___५शमां, क्त्वा प्रत्ययन। इ, इउ, इवि, अवि वा यार
આદેશ થાય છે. उ० (१) हिअडा जइ वेरिअ घणा तो किं अभि चडाहुँ ।
अम्हाहं बे हत्थडा जइ पुणु भारि मराहुँ ॥ शहाथ हिअडा-हृदय । जइ-यदि । वेरि अ-वैरिणः। घणा-बहवः । तो ततः । किं-किम् । अभि-अभ्रे । चडाहुँ (हे.)- आरुहामः । अम्हाहं-अस्माकम् । बे-द्वौ। हत्थडा-हस्तौ। जइ-यदि । पुणु
पुनः। मारि-मारयित्वा । मराहुँ-म्रियामहे । छाया हृदय, यदि वैरिणः बहवः ततः किम् अभ्रे आरुहामः । अस्माकम् (अपि) द्वौ हस्तौ। यदि पुनः म्रियामहे, (तर्हि) मारयित्वा ।।
से डेया, वेश घणा (छ), a (तेथी) शु मामां 48 ४४शु? आपने (५६) मे । (ते। छे). ने भरीशु, (al) पर भारीने (भरीशु). वृत्ति इउहा० (२) गय-घड भञ्जिउ जति । (दुमा ३६५/५) वृत्ति इविGlo (३) रक्खइ सा विस-हारिणि बे कर चुषिवि जीउ ।
पडिबिंबिअ-मुजालु जलु जेहि अ-डोहिउ पीउ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org