SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सूत्र ४३८ ૧૧૯ शार्थ एउ-एतद् । गृण्हे प्पिणु-गृहीत्वा । ध्रु-यद् । मइँ-मया। जइ यदि। प्रिउ-प्रियः। उव्वारिजइ(हे.)-अवशेष्यते । महु-मम । करिएव्वउँ-कर्तव्यम् । किं-पि-किम् अपि । न-वि-न अपि, नैव । मरिएव्वउँ-मतव्यम् । पर-केवलम् । दिज्जइ-दीयते। छ।4। यद् एतद् गृहीत्वा यदि मया प्रियः अवशेष्यते, (ततः) मम किम् अपि नैव कर्तव्यम् । केवलम् मर्तव्यम् (एव) दीयते । એ લઈને જે હું પ્રિયતમને બાકી રાખું, (તે પછી) મારે xis ५६ ४२वानु (२७तु ४) नथी. मात्र भरवानु (४) प्रान्त थाय छे. SELO (२) देसुच्चाडणु' सिहि-कढणु घण-कुट्टणु गं लोइ ॥ मंजिट्टएँ अइ-रत्तिएँ सव्वु सहेव्वउँ होइ॥ २७ हाथ देसुच्चाढणु देशोच्चाटनम् । सिहि-कढणु-शिखि-क्वथनम् । घण कुट्टणु-घन-कुट्टनम् । ज-यद् । लोइ-लोके । मंजि?ऍ-मञ्जिष्ठया-अइ. रत्तिए-अति-रक्तया । सव्वु-सर्वम् । सहेव्व उ-सोढव्यम् । होइ भवति । छाय। यद् लोके देशोच्चाटनम, शिखि-क्वथनम् , घन-कुट्टनम् सर्वम् (तद्) अति-रक्तया मञ्जिष्ठया सोढव्यम् भवति । જગતમાં જે સ્વસ્થાનમાંથી ઉખેડાવું, આગમાં ઊકળવું, ઘણથી टायु (वगेरे छ त) मधु अति २४त (१. मतिशय दास, २. અતિશય અનુરક્ત) એવી મંજિષ્ઠાએ સહેવાનું હોય છે. 50 (३) सोएवा पर वारिआ पुप्फबईहि समाणु । जग्गेवा पुणु को धरइ जइ सो वेउ पमाणु ।। शब्दार्थ सोएवा-स्वपितव्यम् । पर केवलम् । वारिआ-वारितम् । पुप्फ वईहि-पुष्पवतीभिः। समाणु-समम् । जग्गेवा-जागर्तव्यम् । पुणुपुनः । को-कः । धरइ-धरति । जइ-यदि । सो-सः। वेउ-वेदः । पमाणु-प्रमाणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy