SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ૧૧૬ અપભ્રંશ વ્યાકરણ छाया प्रियः आगतः (इति) वार्ता श्रुता । ( तस्य ) ध्वनिः (मम) कर्णे प्रविष्टः । तस्य विरहस्य नश्यतः धूलिः अपि न दृष्टा । वात सांभणी (3) प्रियतम खाव्या. (तेनेो) भवान् (भारा) अनमां (नेवा) पेठा, (तेवा ४) नासता पेसा विरहनी धूण पशु (अडती) न हेमा ! अस्येदे ॥ आ सागतां अन इ. वृत्ति अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योऽकारस्तस्य आकारे प्रत्यये परे इकारो भवति । ४३२ ) અપભ્રંશમાં સ્ત્રીલિંગ નામનેા જે કાર (છે), તેની પછી ભા પ્રત્યય આવતાં, તેનેા કાર થાય છે. Gsto (१) धूलडिआ-वि न दिट्ठ । ( वृत्ति स्त्रियामित्येव । मे प्रमाणे स्त्रीलिंगमा ४. उ० ( २ ) झुणि कन्नड पइट्ठ (लुभेो ४३२ ) युष्मदादेरीयस्य डारः ॥ ४३४ युष्मद् वगेरेना परवर्ती ईयन डि आर. वृत्ति अपभ्रंशे युष्मदादिभ्यः परस्य ईय-प्रत्ययस्य डार इत्यादेशो भवति । अपभ्रंशमां युष्मद् वगेरेना परवर्ती ईय प्रत्ययना डि आर એવા આદેશ થાય છે. ૪૩૩ ઉદા (१) संदेसे काइँ तुहारेण सुइणंतरि पिएँ पाणिऍण जं संगहों न मिलिजइ । पिअ पिआस किं छिज्जइ ॥ शब्दार्थं संदेस - संदेशेन । काइ-किम् । तुहारेण त्वदीयेन । जं-यद । संगšाँ-सङ्गाय । न-न । मिलिजइ - मिल्यते । सुद्दतरि-स्वप्नान्तरे । पिएँ- पीतेन । पाणिऍण- पानीयेन । पिअ-प्रिय । पिआस्त्र-पिपासा । किं-किम् | छिज्जइ-छिद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy