SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૩૫ ૧૧૭ छाया यद् सङ्गाय न मिल्यते (तद्) त्वदीयेन संदेशेन किम् । प्रियतम, किं स्वप्नाम्तरे पीतेन पानीयेन पिपासा छिद्यते ? જે સંગે ન મળાય તે તારા સંદેશાથી શું (વળે)? પ્રિયતમ, સ્વપ્નાવસ્થામાં પાણી પીધે પ્યાસ છીપે ખરી ? Sl० (२) देखि अम्हारा कंतु । (दुस। ३४५). Sl० (३) बहिणि महारा कंतु (दुस। 3५१ ). ४३५ अतो तुलः ॥ अतुने। डेत्तुल. वृत्ति अपभ्रंशे इद-कि-यत्तदेतद्भ्यः परस्य अतोः प्रत्ययस्य 'उत्तुल' इत्यादेशो भवति । ___ A५ शमi, इदम् , किम् , यद्, तद्, एतद्न। ५२वती अतु પ્રત્યયનો ડિત્ પ્રજીસ્ટ એવે આદેશ થાય છે. Sel० एत्तुलो । केत्तुलो । जेनुलो। तेत्तुलो । एत्तुलो। इयान् । कियान् । यावान् । तानान् । एतावान् । माटal. al. Reat. Heal. सटो. ४३६ त्रस्य उत्तहे ॥ बने डित् एत्तहे. वृत्त अपभ्रंशे सर्वादेः सप्तम्यन्तात् परस्य त्र प्रत्ययस्य 'डेतहे' इत्यादेशो भवति । અપભ્રંશમાં, સપ્તમ્યઃ સર્વ વગેરેના પરવતી = પ્રત્યયને उित् एत्तहे थे। माहेश थाय छे. G० एत्तहे तेत्तहे बारि घरि लच्छि विसंतुल धाइ । पिअ-पभट्ठ व गोरडी निच्चल कहि-वि न ठाइ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy