SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ૧૧૫ સૂત્ર ૪૩૨ उ० (१) पहिआ दिट्ठी गारडी दिट्ठी मग्गु निअंत । अंसूसासे हि कंचुआ तितुव्वाणु करंत । शहा पहिआ-पथिक । दिट्ठी-दृष्टा । गोरडी-गौरी । दिट्ठी-दृष्टा । मग्गु-मार्गम् । निअंत(हे.)-अवलोकयन्ती । अंसूसासे हिअश्रूच्छवासैः । कंचुआ-कञ्चकम् । तितुव्वाणु-तिमितोद्वानम् (=आर्द्र-शुष्कम् ) करंत-कुर्वन्ती । छाय! 'पथिक, गौरी दृष्टा' १ 'दृष्टा, मार्गम् अवलोकयन्ती अश्रूच्छ्वासैः च कचुकम् आद्र-शुष्कम् कुर्वन्ती।' _ 'पथि४, गौरीने 18. १' (81) -(तारी) पाटनेत (अने) આંસુ અને નસાસાથી કંચવાને ભીને અને સૂકે કરતી !” S10 (२) एक कुडुल्ली पंचहि रुद्धी । (य। ४२२/१४) ४३२ आन्तान्ताड्डाः ॥ ___ मते अ पाणी माते य ते ५छी उत् आ. वृत्ति अपभ्रंशे त्रियां वर्तमानादप्रत्ययान्त प्रत्ययान्तात् डा-प्रत्ययो भवति । ड्यपवादः । ५ शमां, मत अ प्रत्यय पाणे प्रत्यय (=अडअ) रन અંતે છે તેવાં નામોના સ્ત્રીલિંગમાં ડિત ના પ્રત્યય લાગે છે. (આ) ડિતું છું ને અપવાદ છે. Sto पिउ आइउ सुअ बत्तडी झुणि कन्नडइ पइट्ट । _____ तहाँ विरहहाँ नासंतअहाँ धूलडिआ-वि न दिदु ॥ शहाथ पिउ-प्रियः । आइउ-आगतः । सुअ-श्रुता । वत्तडी-वार्ता । झुणि-ध्वनिः । कन्नडइ-कर्णे। पइट्ठ-प्रविष्टा (=प्रविष्टः)। तहाँतस्य । विरहहॉ-विरहस्य । नासंतअहे-नश्यतः । धूलडिआ-विधूलिः अपि । न-न । दिट्ठ-दृष्टा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy