________________
સૂત્ર ૪૩૦
૧૧૩
शण्डा विरहाणल-जाल करालि अउ-विरहानल – ज्वाला-करालितकः .
(=पीडितः) । पहिउ-पथिकः । पंथि-पथि । जं-यद् । दिउ-दृष्टकः (दृष्टः) । तं-तद् । मेलवि-मिलित्वा । सव्वहि -सर्व: । पंथिअहि -पथिकैः । सो-जि-सः एव । किअउ-कृतकः (=कृतः)। अग्गिट्टाउ
अग्निष्ठिका (=अङ्गारधानी)। छाया यद् विरहानल ज्वाला पीडितः पथिकः पथि दृष्टः, तद् सर्वे: पथिकैः मिलित्वा सः एव अङ्गारधानी कृतः ।
વિરહાનલની જવાલાથી પીડિત (કેઈ) પથિકને માર્ગમાં જે એટલે સર્વ પથિકોએ મળીને તેને જ અંગીઠી (=સગડી) કર્યો! वृत्ति डड । ठित अड। Sl० (२) महु कंतहाँ बे दोसडा । (यो ३७८/3). वृत्ति डुल्ल । ठित उल्ल ।
l० (३) एक कुडुल्ली पंचहि रुद्धी । (यो ४२२/१४). ४30
योगजाश्चैषाम् ॥
અને તેમના સંગથી થયેલા. वृत्ति अपभ्रंशे अडडडुल्लानां योगभेदेभ्यो ये जायन्ते 'डडअ' इत्यादयः प्रत्ययास्तेऽपि स्वार्थे प्रायः भवन्ति । डडअ ।
અપભ્રંશમાં, , ડિત ભટ્ટ અને ડિત્ ૩ર૪ના ભિન્ન ભિન્ન સંયોગથી જે ડિતું કામ વગેરે પ્રત્યયે બને છે તે પણ પ્રાયઃ વાથે ताणे छे. (म ) ठित अडअSelo (१) फोडे ति जे हिअडउँ अप्पणउँ । (कुस। ३५०/२) वृत्ति अत्र 'किसलय' (१/२ ६८) इत्यादिना य-लुक् । डुल्लअ ।
मी 'किसलय' (१/२६८) वगेरे प्रमाणे यने वा५ (थये। छ). ठित उल्लअ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org