SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ पकशसो डिः । एकशस्ने तू इ वृत्ति अपभ्रंशे एकशश्शब्दात् स्वार्थे डिर्भवति । અપભ્રંશમાં एकशस् એ શબ્દને एक्कसि सील- कलंकि अहँ जो पुणु खंडइ अणुदिअहु शब्दार्थ एक्कसि - एकशः । सील- कलंकिअहँ - शील - कलङ्कितानाम् । दिज्जहि M - दीयन्ते । पच्छित्ताइँ - प्रायश्चित्तानि । जो य - यः । पुणु-पुनः । खडइ - खण्डयति । अणुदिअहु - अनुदिवसम् । तसु-तस्य । पच्छित्तेंप्रायश्चित्तेन । काइँ - किम् । ૧૧૨ ४२८ ઉદા छाया एकशः शील-कलङ्कितानाम् प्रायश्चित्तानि दीयन्ते । यः पुनः अनु-दिवसम् (शीलम् ) खण्डयति तस्य प्रायश्चित्तेन किम् । સ્વાર્થ ડિતુ રૂ લાગે છે. दिज्जहि पच्छित्ताइँ | तसु पच्छित् काई । એક વાર શીલ કલકિત કર્યુ. હેાય તેમને પ્રાયશ્ચિત્તો અપાય. પણ જે રાજેરોજ (શીલ) ખ'ડિત કરે તેને પ્રાયશ્ચિત્ત (આપ્ટે) શુ (वणे) १ ૪૨૯ अ- डड-डुल्लाः स्वार्थिक-क - लुक् 3 अ, डित् अड, डित् उल्ल भने स्वार्थि वृत्ति अपभ्रंशे नाम्नः परतः स्वार्थे' 'अ' 'डड' प्रत्यया भवन्ति तत्सन्नियोगे स्वार्थे क-प्रत्ययस्य लोपश्च । Jain Education International च ॥ कने। साथ शापभ्रंशभां, नाभनी पछी स्वार्थि अ, डित् अड, डित, उल्ल मे પ્રત્યયા આવે છે અને તેમના સયેાગે સ્વાર્થિક પ્રત્યયના त्रय सोप थाय छे. સ ७४|० (१) विरहाणल - जाल - करालिभाउ 'डुल्ल' इस्येते त्रयः पहिउ पंथि अं दिउ । तं मेलवि सव्वहि पंथिअहि सेा-जि किअउ अग्मिट्ठउ || For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy