SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ ૧૦૬ म भोसडी - मा भैषीः । जो यः । सज्जणु - सज्जनः । सेो- सः । देइ ददाति । छाया स्वस्थावस्थानाम् ( प्रति) सर्वः अपि लोक आलपनम् करोति । आर्तानाम् (तु) यः सज्जनः स (एव) मा भैषीः : (इति) ददाति । स्वस्थ अवस्थावाणा साथै (तो) सौ सो वात १रे छे. (यागु) दुःखीयोने (तो) ने सभवन होय ते (४) अलयवयन (=सावासन) आये छे. वृत्ति यद् यद्दृष्टं तद् तदित्यस्य जाइट्ठिआ ! यद् यद्दृष्टं तद्ने। जाइट्ठिआ. उ० (२३) जइ रच्चसि जाइट्ठिअऍ हिअडा मुद्ध-सहाब | लोहें फुणपण जिवँ घणा सहेसहि ताव ॥ शब्दार्थ जइ-यदि । रच्चसि - राज्यसे । जाइट्रिअए- यद् यद् दृष्टं तेन तेन । हिअडा - हृदय । मुद्ध-सहाव - मुग्ध - स्वभाव । लेाहें लोहेन । फुट्टणएण- स्फुटनशीलेन । जिवँ-यथा, इव । घणा- बहून्: । सहेसहिसहिष्यसि । ताव-तापान् । छाया मुग्ध-स्वभाव हृदय, यदि यद् यद् दृष्टं तेन तेन रज्यसे, (तर्हि) स्फुटनशीलेन लोहेन इव बहून्ः तापान् सहिष्यसि । હે મુગ્ધ સ્વભાવવાળા હૃદય, જો જે જે દીઠું તેમાં તેમાં (તું) राशीश (= रायवा भांडीश), (तो) अशा सोढानी प्रेम (तु)) धष्णुा ताथ (= १ ताथ, २ हु:म) सहीश. ૪૨૩ हुहुरु-घुग्ध्यादयः शब्द- चेष्टानुकरणयेाः ॥ हुहुरु, घुग्धि वगेरे शह भने येष्टाना अनु४२शु भाटे. वृत्ति अपभ्रंशे हुहुर्वादयः शब्दानुकरणे घुग्ध्यादयश्चेष्टानुकरणे यथासख्यं प्रयोक्तव्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy