SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १०४ અપભ્રંશ વ્યાકરણ शहाथ जो-यः । पुणु-पुनः। मणि-जि-मनसि एव । खसाफसिहूअउ (हे.)-व्याकुलीभूतः । चिंतइ-चिन्तयति । देइ-ददाति । न-न । दम्मु-द्रम्मम् । न-न । रूअउ-रूपकम् । रइवस-भमिरु-रतिवशभ्रमणशीलः । करगुल्लालिउ-कराग्रोल्लालितम् । घरहि -जि-गृहे एव । कोतु-कुन्तम्। गुणइ-गुण यति । सो-सः । नालिउ (हे.)-मूर्खः । छाया यः पुनः रतिवश भ्रमणशीलः व्याकुलीभूतः मनसि एव चिन्तयति, न (तु) द्रम्मम् रूपकम् (वा) ददाति, सः मूर्खः कराग्रोल्लालितम् कुन्तम् गृहे एव गुणयति । રતિવિવશ (દશમ) ભમ્યા કરતે જે કઈ વ્યાકુળ બની, (આપવાનું) મનમાં જ વિચારે–પણ દ્રમ્મ કે રૂપિયા આપે નહીં, ते भू ५२मा (२ही. ४) ४थी Sanी मासु (वा५२वान।) અભ્યાસ કરે છે. S10 (१६) दिवे हि विडत्तई खाहि वढ । (ो ४२२/४). वृत्ति नवस्य नवखः । नवने। नवख. Gl० (१७) नवखी क-वि विस-गंठी । (जुमा ४२०/६). वृत्ति अवस्कन्दस्य दडवडः । अवस्कन्दने। दडवड. GE10 (१८) चले हि वलंते हि लोअणे हि जे तइँ दिट्ठा बालि । तहि मयरद्धय-दडवडउ पडइ अपूरइ कालि ॥ -शहाथ चले हि-चलाभ्याम्। वलंते हिं-वलमानाभ्याम् । लोअणे हि - लोचनाभ्याम् । जे-ये । तई-त्वया । दिवा-दृष्टाः । बालि-बाले । तहि -तेषु । मयरद्धय-दडवडउ (हे.)-मक ध्वजावस्कन्दः । पडइ पतति । अपूग्इ-अपूणे । कालि-काले । छाया बाले, चलाभ्याम् वलमानाभ्याम् लोवनाभ्याम् ये त्वया दृष्टाः, तेषु मकरध्वजावस्कन्दः अपूर्णे काले पतति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy