SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૨૨ ૧૦૩ હે હૃદય, નિર્લજજ ! અદ્દભુત દઢતાવાળા ! તે મારી આગળ સો સે વાર એવું કહેલું કે પ્રિયતમ પ્રવાસે જતાં હું ફૂટી જઈશ! वृत्ति हे सखीत्यस्य हेल्लि । हे सखीने। हेल्लि. SEl० (१३) हेल्लि म झखहि आलु । (नु। 3७८/ 3). वृत्ति पृथक् पृथगित्यस्य जुअंजुअः । पृथक्पृथकून। जुअंजुअ. Gal० (१४) एक्क कुडुल्ली पंचहि रुद्धी तहँ पंचहँ-वि जुअंजुअ बुद्धी। बहिणुएँ तं घरु कहि कि नंदउ जेत्थु कुडुबउ अप्पण-छदउँ । शार्थ एक-एक्का । कुडुल्लो-कुटी । पचहि-पञ्चभिः । रुद्धी-रुद्धा। तहँ-तेषाम् । पचहँ-वि-पञ्चानाम् अपि । जुअंजुअ-पृथक् पृथक् । बुद्वी-बुद्धिः । बहिणुए-भगिनि । त-तद् । घरु-गृहम् । कहि-कथय । किंव-कथम् । नदउ-नन्दतु । जेत्थु-यत्र । कुडुबउ-कुटुम्बकम् । अप्पण-छहउँ-आत्म-छन्दम् । छाया एका कुटी पञ्चमिः रुद्धा । तेषाम् पञ्चानाम् पृथकूपृथक् बुद्धिः । भगिनि, कथय, यत्र कुटुम्बम् आत्म-छन्दकम् तद् गृहम् कथम् . नन्दतु । भदुनी से ने पांय रोली, (अने) से पायनी (पाछी), नुवादी सुद्धि ! पडेन, डे, न्यो टुप (मासु) पातपाताना છંદવાળું હોય, તે ઘર કેમ સુખી થાય? परिद मूढस्य नालिअ-वढौ । मूढना नालिअ भने वढ. Gal० (१५) जो पुणु मणि-जि खसप्फसिहूअउ चितइ देइ न दम्मु न रूअउ । रइवस-भमिरु करगुल्लालिउ घरहि जि कोतु गुणइ सो नालिउ ॥.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy