SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ અપભ્રંશ વ્યાકરણ । छाय। अस्माभिः निश्चयं क्रीडा कृता । किं कथयथ । स्वामिन्, अस्मान् अनुरक्ताः भक्ताः मा त्यज । શું કહો છે? નિચે અમે તે (એ) રમત કરી હતી. સ્વામી, (ता) मत ने मनु२४त सेवी अभने त्य७ नहै. वृत्ति रम्यस्थ रवण्णः । रम्यने। रवण्ण. डा० (११) सरिहिसरेहि न सरवरे हि न वि उजाण-वणेहि । देस रवण्णा हेांति वढ नीवसंते हि सुअणेहि ॥ शहाथ सरिहि-सरिद्भिः । न-न । सरेहि -सरोभिः । न-न । सरवरे हि -सरोवरः । न-वि-न अपि । उजाण-वणेहि-उद्यानवनैः । देस-देशाः । रवण्णा-रम्याः | होंति-भवन्ति । वढ(हे.) -~-मूर्ख । निवतसंते हि-निवसद्धिः । सुअणेहि-सुजनैः । छाया मूर्ख, न सरिद्भिः, न सरोवरैः, न अपि उद्यान वनैः, (अपि तु) निवसद्भिः सुजनैः एव देशाः रम्याः भवन्ति । મૂર્ખ, દેશે રમણીય હોય છે તે ત્યાં વસતા સજજનેને લીધે, નહીં કે નદીઓને લીધે, નહીં તળાવોને, નહીં સરોવરેને, નહીં* ઉદ્યાન અને વનેને લીધે ! वृत्ति अद्भुतस्य ढक्करिः । अद्भुतनो ढक्करि. SO (१२) हिअडा पइँ ऍहु बोल्लिअउँ महु अग्गइ सय वार । 'फुट्टिसु पिएँ पवसंते हउँ' भंडय ढार-सार ।। शार्थ हिअडा-हृदय । पइँ त्वया । ऍहु-एतद् । बोल्लिअउँ-कथितम् । महु-मम । अग्गइ-अग्रे । सय-वार-शत-वारम् । फुट्टिसु-. स्फुटिस्यामि । पिएँ-प्रिये। पवसंते -प्रवसति । हउँ-अहम् । भंडयः (हे.)-निर्लज्ज ! ढक्करि(१.)-सार-अद्भुत-सार । छाया हृदय, निलज, अद्भुत-सार, मम अग्रे त्वया शत-वारम् एतद् कथितम् 'प्रिये प्रवसति अहम् स्फुटिष्यामि' (इति) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy