SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १०० અપભ્રંશ વ્યાકરણ छाया यदि अपि हरिः एकैकम् सुष्ठु सर्वादरेण पश्यति, ततः अपि (तस्य) दृष्टिः (तत्र) यत्र कुत्र अपि राधिका । स्नेहेन व्याकुलिते दग्ध-नयने संवरीतुम् कः शक्नोति । જે કે કૃષ્ણ એકેએક (વસ્તુ)ને સારી રીતે અને પૂરા આદરથી से छ, त! ५५५ (तेनी) ट (ii) ज्यां यांय ५ पिता (डेय, ત્યાં જ હોય છે). સ્નેહે વ્યાકુળ બનેલાં બન્યાં નયનને કણ ઢાંકી श? वृत्त गाढस्य निच्वट्टः । गाढने। निच्चट्ट. Sto (७) विहवे कस्सु थिरत्तण जोव्वणि कस्सु मरौ । सो लेखडउ पठावि अइ जो लग्गइ निच्च१ ॥ शाय विहवे -विभवे । कस्सु-कस्य । थिरत्तणउँ-स्थिरत्वम् । जोव्वणियौवने । कस्सु-कस्य । मर१ (हे.)-गर्वः । सो-सः । लेखडउ-लेखः । पठावियइ-प्रस्थाप्यते (= प्रेष्यते)। जो-यः । लग्गइ-लगति । निच्च? (हे.)-गाढम् । छाया विभवे कस्य स्थिरत्वम् । यौवने कस्य गर्वः । सः लेखः प्रस्थाप्यते (= प्रेष्यते), यः गाढम् लगति । વૈભવની કેને સ્થિરતા હોય છે? યૌવનને કોને ગર્વ હોય छ ? ( a) व ५३ ५४१, २ ॥6 (= पराम२) या टी.य. वृत्ति असाधारणस्य सडूढलः । असाधारणने। सड्ढल. Gl० (८) कहि ससहरु कहि मयरहरु कहि बरिहिणु कहि मेहु । दूर-ठिआहँ वि सज्जणहँ होइ असड्ढलु नेहु ।। शमा कहि-कुत्र । ससहरु-शशधरः । कहि -कुत्र । मयरहरुमकरगृहः । कहि-कुत्र । बरिहिणु-बौं । कहि -कुत्र । मेहु-मेघ: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy