SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૨૧ धर । कसरेहिं (है. )-गलिवृषभैः । विगुत्ताइँ (हे.) विनाटिताः। पइँ-त्वया। विणु-विना । धवल-धवल । न-न। चडइ(हे.)आरोहति । भर-भरः । एवइ-स्यमेव । वुन्न उ-विषण्णः । काइँ-किम् । छाया मया उक्तम् , त्वम् धुरं धर । (वयम्) गलिवृषभैः विनाटिताः । (हे) धवल, त्वया विना भरः न आरोहति । एवमेव किं विषण्णः । મેં કહ્યું કે, તું જ ધૂંસરી ઉપાડ-ગળિયા બળદોથી (અમે તો) पा मापा गया ! उ qa (=वृषोत्तम), तारा विना मा२ नही ચડે. (તું) અમ કાં ખિન્ન થઈ ગયો? वृत्ति उक्तस्य वुत्तः । उक्तने। वुत्त. उहा० (२) मई वुत्तउँ । (gमे। उ५२नु २९५ (१)) वृत्ति वर्मने। विच्चः । वमन्न। विच. ६.० (३) जं मणु विच्चि न माइ । (g॥ 3५०/१) ४२२ शीघ्रादीनां वहिल्लादयः॥ शीघ्र कोरेना वहिल्ल पोरे. वृत्ति अपभ्रंशे शीघ्रादीनां वहिल्लादयः आदेशा भवन्ति । અપભ્રંશમાં ફોર વગેરેના વહિ૪ વગેરે આદેશ થાય છે. Sal० (१) एकु कइअहँ-वि न आवहि अन्नु वहिल्लउ जाहि । मई मित्तडा प्रमाणिअउ पइँ जेहउ खलु नाहि ॥ शहाथ एक-एकम् । कइअहँ-वि-कदा अपि । न-न । आवहिआगच्छसि । अन्नु-अन्यद् । वहिल्लउ (हे.)-शीघ्रम् । जाहि-गच्छसि। ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy