SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ८६ અપભ્રંશ વ્યાકરણ 1 शब्दार्थ साव-सलोणी - सर्व सलावण्या । गोरडी-गौरी | नवखी - नवीना | क-वि-का अपि । विस-गंठि- विष-प्रन्थिः । भडु-भटः । पच्चल्लिउ - प्रत्युत । सो- सः । मरइ - म्रियते । जासु-यस्य । न-न । लग्गइलगति । कंठि-कण्ठे | छाया सर्व - सलावण्या गौरी का कषि नवीना विष-प्रन्थिः । प्रत्युत सः भटः म्रियते यस्य कण्ठे ( सा ) न लगति । સર્વાંગસુંદર ગારી કોઈ અનેાખી (=અનેાખા પ્રકારની ) વિષગ્રંથિ (=વછનાગ ) છે. ઊલટુ જેના કંઠે એ ન વળગે એ સુભટ प्रेभी भरे छे ! वृत्ति इतस एत । इतस् न। एत. Galo (६) एत्त हे मेह पिअंति जलु । (लुख ४१९९ ) ૪૨૧ विषण्णोक्त-वर्त्मनो वुन- वृत्त-विच्चं ॥ विषण्ण, उक्त, वर्त्मन्ना वुन्न, वुत्त, विच्च. वृत्ति अपभ्रंशे विषण्णादीनां वुन्नादय आदेशा भवन्ति । विषण्णस्य वुन्नः । अयब्रशमां, विषण्ण वगेरेनो वुन्न वगेरे महेश थाय छे. विषण्णनेो वुन्न Galo (१) मइँ वृत्त तुहुँ धुर घरहि पइँ विणु धवल न चडइ भरु शब्दार्थ मइँ-मया । वुत्तउँ - उक्तम् । तुहुँ-त्वम् । धुर-धुरम् । धरहि Jain Education International कसरेहि विगुत्ताइँ । एवँइ वुन्न काइँ | For Private & Personal Use Only ❤ www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy