SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ तो- ततः । देसडा-देशम् । चइज्ज-त्यजेत् । मा-मा ( = न) । दुज्जणकरपल्लवेहि दुर्जन कर पलवैः । दंसिजंतु दर्श्यमानः । भमिज्ज-भ्राम्येत् । छाया मोने प्रणष्टे यदि तनुम् न ( त्यजेत् ), ततः देशम् त्यजेत् । न (तु) दुर्जन- कर - पलवैः दश्यमानः भ्राम्येत् । भानलौंग थतां ले शरीर न त्यने, तो देश (तो त्यक (भ) हेने. (पशु) हुनाना उरपदावथी यी धातेो भा लभने (= लभीश भा). Gal० (७) लोणु विलिज्जइ पाणिऍण अरि खल मेह म गज्जु बालिउ गलइ सु झुंपडा गोरी तिम्मइ अज्जु ॥ शहार्थ लोणु-लवणम्, लावण्यम् । विलिज्जइ विलीयते । पाणिऍणपानीयेन । अरि-अरे । खल- खल | मेह - मेघ । म मा । गज्जु-गर्ज बालिउ - ज्वालितम् ( = दग्धम् ) । गलइ गलति । सु-तद् | झुंपडा (हे.)कुटीरकम् । गोरी-गौरी | तिम्मइ - तिम्यति । अज्जु-अद्य । छाया लवणम् (लावण्यम्) पानीयेन विलीयते । अरे खल मेंघ, मा गर्ज । तद् दग्धम् कुटीरकम् गलति, गौरी (च) अद्य तिम्यति । भेध, લવણ ( લાવણ્ય ) તે પાણીથી આગળી જાય, રે દુષ્ટ गर भा (=गना न १२ ) मे मन्युं यड्डु गणे छे (ने) ગારી આજ ભી જાય છે. वृत्ति मनाको मणाउँ। मनाकने मनाउँ. रिद्धिहि जण - सामन्नु । ससि अणुहरइ न अन्नु || शार्थ विहबि-विभवे । पणट्ठइ प्रनष्टे । व कुड वक्रः । रिद्धि-ि ऋद्धौ । जण-सामन्नु--जन-सामान्यः । किं-पि-किम् अपि । मणाउँ मनाक् । ६० (८) विहवि पणटूइ वंकुडउ कि -पि मणाउं महु पिअहो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy