________________
સૂત્ર ૪૧૮
महु - मम । पिअहो - प्रियस्य । ससि - शशी । अणुहरइ - अनुहरति ।
न-न । अन्नु - अन्यः ।
छाया विभवे प्रणष्टे वक्रः । ऋद्धी (च ) जन-सामान्यः । मम प्रियस्य शशी किम् अपि मनाक् अनुहरति । न अन्यः ।
વૈભવ નષ્ટ થતાં વાંકેા, (અને ) સમૃદ્ધિમાં સૌ લોકોના જેવાએમ ( એક માત્ર ) ચંદ્ર મારા પ્રિયતમને કાંઈક જરા મળતા આવે છે, બીજો કાઈ નહીં.
४१८ किलाथवा दिवा-सह-नहे: किराडवइ दिवे सहुँ नाहि ॥
किल, अथवा, दिवा, सह, नहिना किर, अहवइ, दिवे, सहुँ, नाहि.
૯૧
वृत्ति अपभ्रंशे किलादीनां किरादय आदेशा भवन्ति । किलस्य किरः । अपभ्र ंशमां, किल वगेरेना किर वगेरे आदेश थाय छे किलो किरSato ( १ ) कर खाइ न पिअइन विदवइ धम्मिन वेच्चइ रूअडउ । इह विणु न जाणइ जइ जहाँ खणे ण पहुच्चइ दूअडउ || शब्दार्थ किर-किल । खाइ - खादति । न-न । पिअइ-पिचति । न-न । aas - विद्रवति ( = ददाति) | धम्म - धर्मे । न-न । वेच्चइ-व्ययति । रूअटाउ-रूपकम् । इह - इह | किरणु - कृपणः । I न-न । जाणइजानाति । जइ-यदि । जहाँ- यमस्य । खणे ण-क्षणेन । पहुच्चइप्रभवति । दूअडउ -दूतः ।
छाया कृपणः किल न खादति, न पिबति, ( न ) ददाति, न धर्मे रूपकम् व्ययति । इह (सः) न जानाति यदि यमस्य दूतः क्षणेन प्रभवति T
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org