SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૧૮ महु - मम । पिअहो - प्रियस्य । ससि - शशी । अणुहरइ - अनुहरति । न-न । अन्नु - अन्यः । छाया विभवे प्रणष्टे वक्रः । ऋद्धी (च ) जन-सामान्यः । मम प्रियस्य शशी किम् अपि मनाक् अनुहरति । न अन्यः । વૈભવ નષ્ટ થતાં વાંકેા, (અને ) સમૃદ્ધિમાં સૌ લોકોના જેવાએમ ( એક માત્ર ) ચંદ્ર મારા પ્રિયતમને કાંઈક જરા મળતા આવે છે, બીજો કાઈ નહીં. ४१८ किलाथवा दिवा-सह-नहे: किराडवइ दिवे सहुँ नाहि ॥ किल, अथवा, दिवा, सह, नहिना किर, अहवइ, दिवे, सहुँ, नाहि. ૯૧ वृत्ति अपभ्रंशे किलादीनां किरादय आदेशा भवन्ति । किलस्य किरः । अपभ्र ंशमां, किल वगेरेना किर वगेरे आदेश थाय छे किलो किरSato ( १ ) कर खाइ न पिअइन विदवइ धम्मिन वेच्चइ रूअडउ । इह विणु न जाणइ जइ जहाँ खणे ण पहुच्चइ दूअडउ || शब्दार्थ किर-किल । खाइ - खादति । न-न । पिअइ-पिचति । न-न । aas - विद्रवति ( = ददाति) | धम्म - धर्मे । न-न । वेच्चइ-व्ययति । रूअटाउ-रूपकम् । इह - इह | किरणु - कृपणः । I न-न । जाणइजानाति । जइ-यदि । जहाँ- यमस्य । खणे ण-क्षणेन । पहुच्चइप्रभवति । दूअडउ -दूतः । छाया कृपणः किल न खादति, न पिबति, ( न ) ददाति, न धर्मे रूपकम् व्ययति । इह (सः) न जानाति यदि यमस्य दूतः क्षणेन प्रभवति T Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy