SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૧૮ छाया यद् कान्तः सिंहेन उपमीयते तद् मम मानः खण्डितः। (यतः) सिंहः नीरक्षकान् गजान् हन्ति, प्रियः (तु) पदाति-रक्षक-समम् । (भा) प्रियतमन २ मिनी ५॥ अपाय छ, तेथी भार અભિમાન ખંડિત (થાય છે, કેમ કે) સિંહ રક્ષક વિનાના ગજેને ो छ (न्यारे ) प्रियतम पाति २क्ष सहित (नने छ). वृत्ति ध्रुवमो ध्रुवुः॥ ध्रुवम् नो ध्रुवु. Sl० (४) चंचलु जीविउ ध्रुबु मरणु पिअ रूसिज्जइ काइँ । होसहि दिअहा रूसणा दिवइँ वरिस-सया ॥ साथ चचलु-चञ्चलम् । जीविउ-जीवितम् । ध्रुवु-ध्रुवम् । मरणु मरणम् । पिअ-रुप्रिय । रूसिज्जइ-रूष्यते । काइ-किंम् । होसहिभविष्यन्ति । दिअहा-दिवसाः। रूसगा-रोषयुक्ताः। दिव्वइँ दिव्यानि । वरिस सयाइँ-वर्ष-शतानि । 'छाया जीवितम् चञ्चलम् , मरणम् (च) ध्रुवम् । प्रिय किं रूप्यते । रोषयुक्ताः दिवसा: दिव्यानि वर्ष-शतानि भविष्यन्ति । वित ययण छ (A) भ२ निश्चित छ. ( पछी) 3 પ્રિયતમ, શું કામ રૂસણું લે છે? રૂસણાના દિવસ સેંકડે દિવ્ય १२स (2 समा) पनी नशे ! त्ति मो मं। माने। मं. S० (५) मं धणि करहि विसाउ। (दुमा ३८५।१ ) वृत्ति प्रायोग्रहणात् । प्रायः खेत : Slo (६) माणि पणदुइ जइ न तणु तो देसडा चइज्ज । मा दुज्जण-कर-पल्लवे हि दसिज्जतु भामज ॥ शहाथ माणि-माने । पणदुइ-प्रणष्टे। जइ-यदि । न-न । तणु-तनुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy