________________
સૂત્ર ૪૧૭
८७
-रिपु-रुधिरेण । उल्हवइ (है. )-निर्वापयति । अह-अथ । अप्पणे-स्वकीयेन । न-न । भंति-भ्रान्तिः ।
छ। मम कान्तस्य गोष्ठ-स्थितस्य (सतः ), कुतः कुटीरकाणि ज्वलन्ति ।
अथ रिपु-रुधिरेण निर्वापयति, अथ स्वकीयेन, न भ्रान्तिः । મારા પ્રિયતમ ગેષ્ઠમાં હેય ને ઝુંપડાં કયાંથી ( કેમ) બળે? કાં તે તે શત્રુના લેહીથી (તેમને) ઓલવી નાખે, કાં તે પિતાના (सोडीथी)-(समा ) ४ ४ । नथी.
(२) धूमु कहंतिहु उठिअउ । (भुस। ४१५१) ४१७
ततस्तदोस्तोः॥
ततस् , तदाने। तो. वृत्ति अपभ्रंशे 'ततस्', 'तदा' इत्येतयोस्तो' इत्यादेशो भवति ।
अयशमा, ततसू भने तदा से मेनो तो मेवे। माहेश थाय छे. Sla जइ भग्गा पारकडा तो सहि मज्झु पिएण। (जुन्थे। 3७८13 ) ४१८ एवं परं-सम-ध्रुवं मा-मनाक्-एम्ब पर समाणु ध्रुवु मं मणाउँ ॥
एवम्, परम् , समम् , ध्रुवम् , मा, मनाक्ना एम्व, पर, समाणु, ध्रुवु, मं, मणाउँ. वृत्ति अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति । एवमः एम्व ।
अयशभां, एवम् पोरेन। एम्व वगैरे माहेश थाय छे. एवमने। एम्ब :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org