SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ शार्थ विरहाणल-जाल-करालियउ-विरहानल-ज्वाला-पीडितः। पहिउ पथिकः । को-वि-कः अपि । बुडिवि-मङ्क्त्वा । ठिअउ-स्थितः । अनु-अन्यथा । सिसिर-कालि-शिशिर-काले। सीअल-जलहु-शीतल जलात् । धूम-घूमः । कहं तिहु-कुतः। उढिअउ-उत्थितः । छया विरहानल-ज्वाला-पीडितः कः अपि पथिकः (अत्र ) मङ्क्त्वा स्थितः । अन्यथा शिशिर-काले शीतल-जलात् कुतः धूमः उत्थितः । વિરહાનળની જવાળાથી પિડાયેલે કોઈ પથિક (અહીં) ડૂબી (=481 भारीने ) २wो (मागे छ). नही तो शिशिर*तुमi (२ vी) शीत मांथा धुमाध्याथी ? वृत्ति पक्षे ॥ भोर पक्ष. Gl० (२) छाया: अन्नह ( = अन्यथा ). नडी ता. कुतसः कउ कहं तिहु ॥ कुतस्ना कउ, कहंतिहु. वृत्ति अपभ्रंशे 'कुतसू'-शब्दस्य 'कउ', 'कहंतिहु' इत्यादेशौ भवतः । अपभ्रशमा, कुतस् से शहना कउ ने कहंतिहु सेभ मे माहेश थाय छे. 10 (१) महु कतहाँ गुट्ठ-ट्ठिअहेॉ कउ झुपडा बलंति । अह रिउ-रुहिरे उल्हवइ अह अपणे, न भंति ।। शहाथ महु-मम । कंतों-कान्तस्य । गुट्ठ-टिअहेॉ-गोष्ट स्थितस्य । क उ कुतः । झुपडा-कुटीरकाणि । बलंति-ज्वलन्ति । अह-अथ । रिउ रुहिरे। ૪૧૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy