SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૧૪ ૮૫ સખી, લાગે છે કે ગોરીનાં નયન-શર અશ્રુજળથી ખરડાયાં છે. તેથી (તો સીધાં) સામે મોકલ્યાં (છતાં તે) માત્ર આડી ચોટ દે છે (= तेमनी मात्र माडी याट दाणे छ). S10 (४) 'एसी पिउ रूसेसु हउँ रुट्ठी मई अणुणेई' । पग्गिम्ब एइ मणोरहइँ दुक्करु दइउ करेइ ॥ साथ एसी-एष्यति । पिउ-प्रियः । रूसेसु-रोषिष्यामि । हउँ-अहम् । रुट्ठी-रुष्टाम् । मइँ-माम् । अणुणेइ-अनुनयति (= अनुनेष्यति)। पगि म्व-प्राय: । एइ-एतान् । मणोरहइँ-मनोरथान् । दुक्कर दुष्करः। दइउ-दयितः । करेइ-करोति ।। छाया 'प्रियः एष्यति । अहम् रोषिष्यामि । माम् रुष्टाम् ( सः) अनुनेष्यति ।' प्रायः एतान् मनोरथान् दुष्करः दयितः करोति । 'प्रियतम मावी. हुस्सा श. भने रिसायदान (2) मनावशे'ઘણુંખરું આવા (આવા) મને રથ દુષ્ટ દયિત (દયિતાઓના મનમાં) ४२ ( = ४-भावे) छे. ૪૧૫ वाऽन्यथोऽनुः ॥ वि अन्यथाने। अनु. वृत्ति अपभ्रंशे 'अन्यथा'- शब्दस्य 'अनु' इत्यादेशो वा भवति । मशभां, अन्यथा शहना विपे अनु । माहेश थाय छे. (१) विरहाणल-जाल-करालियउ पहिउ को-वि बुडिवि ठिअउ अनु सिसिर-कालि सीअल-जलहु । धूमु कहंतिहु उठिअउ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy