SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ છે એ કેશકલાપ (ને) જેણે એ ગુણ અને લાવણયના નિધિ રૂપ नित मिनीने घडी (त) विधाता (५), सागे छ है, अने। ४ छ ! Glo (२) प्राइव मुणिहँ-वि भ्रतडी तें मणिअडा गणति । अखइ निरामइ परम-पइ अज्जु-वि लउ न लहंति ॥ शहाय प्राइव-प्रायः। मुणिहँ-वि-मुनीनाम् अपि । अंतडी-भ्रान्तिः । ते-तेन । मणि अडा-मणीन् । गणंति-गणयन्ति । अखइ-अक्षये । निरामइ-निरामये । परम-पइ-परम-पदे । अज्जु-वि-अद्य अपि । लउ लयम् । न-न। लहंति-लभन्ते । छाया प्रायः मुनीनाम् अपि भ्रान्तिः। तेन (ते) मणीन् गणयन्ति । अक्षये निरामये परम-पदे (च ते) अद्यः अपि लयम् न लभन्ते । ____वागेछ , भुनियान पशु प्रांति (or) डोय छे ( = भुनिया ५ प्रतिभा १ खेय ). भेटवे त। (ता) भए। ये छने હજી પણ અક્ષય ને નિરામય (એવા) પરમપદમાં લય પ્રાપ્ત કરતા नथी. Sl० (३) असु-जले प्राइम्ब गोरिअहे सहि उव्वत्ता नयण-सर ।। ते संमुह संपेसिआ देति तिरिच्छी घत्त पर ।। Aval असु-जले -अश्रु-जलेन । प्राइम्व-प्राय: । गोरिअहे-गौर्याः । सहि-सखि। उव्वत्ता उद्धृतौ । नयण-सर-नयन-शरौ । ते-तेन । संमुह-सम्मुखौ । संपेसिआ-संप्रेषितौ । देति-दत्तः। तिरिच्छी तिर्यगू । धत्त-घातम् । पर केवलम् । 14. सखि, गौर्याः नयन-शरौ अनु-जलेन प्रायः उवृत्तौ । तेन संमुखौ . संप्रेषितौ (अपि) केवलम् तिर्यग् घातम् दसः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy