SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૧૪ ८3 वृत्ति अपभ्रंशे ‘प्रायस्' इत्येतस्य ‘प्राउ', 'प्राइव', 'प्राइम्व' 'पगिम्व' इत्येते चत्वार आदेशा भवन्ति । सपशमा, प्रायसूना प्राउ, प्राइव, प्राइव ने पग्गिम्व वा यार આદેશ થાય છે. उ० (१) अन्न ते दीहर लोअण, अन्नु त भुअ-जुअलु । अन्न सु घण-थण-हारु, तँ अन्नु-जि मुह कमलु ॥ __ अन्न-जि केस-कलावु, सु अन्न जि प्राउ विहि । जेण निअम्बिणि घडिअ, स गुण-लायण्ण-णिहि ॥ Aalथ अन्ने -अन्ये । ते-ते । दीहर-दीर्धे । लोअण-लोचने । अन्नु अन्यद् । त-तद् । भुअ-जुअलु-भुजयुगलम् । अन्नु-अन्यः ! सु-सः। घण-थण-हारु-घन-स्तन-भारः । त-तद् । अन्नु जि-- अन्यद् एव । मुह-कमलु-मुख-कमलम् । अन्न-जि-अन्यः एव । केस कलावु-केश कलापः । सु-सः। अन्नु-जि-अन्यः एव । प्राउप्रायः । विहि-विधिः । जेण-येन । नियम्बिणि-नितम्बिनी । घडिअ घटिता । स-सा। गुण-लायण्ण-णिहि-गुण-लावण्य-निधिः । छाया ते दीर्घ लोचने अन्ये । तद् भुज-युगलम् अन्यद् । सः घन स्तन-भारः अन्यः। तद् मुख-कमलम् अन्यद् एव । सः केशकलापः अन्यः एव । येन सा गुण लावण्य-निधिः नितम्बिनी घटिता (सः) विधिः ( अपि) प्रायः अन्यः एव । અનેરાં છે એ દીર્ઘ ચન; અનેરું છે એ ભયુગલ અનેરા છે એ ઘન સ્તનને ભાર; અનેરું જ છે એ મુખકમળ અને જ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy