________________
અપભ્રંશ વ્યાકરણ
.
6. (२) बम्भ ते विरला के वि नर जे सव्वंग छइक्ल ।
जे वंका ते वचयर जे उज्जुअ ते बइल्ल ।। हाथ बम्भ-ब्रह्मन् । ते-ते । विरला-विरलाः । के-वि-के अपि ।
नर-नराः । जे-ये । सव्वंग-छइल्ल (हे.)-सर्वाङ्ग-विदग्धाः । जे-ये । वका-बक्राः। ते-ते । वंचयर-कचकाः । जे-ये। उज्जुअ-ऋजवः ।
ते-ते । बइल्ल( है.)-बलीवः । छाया ब्रह्मन् , ये सर्वाङ्ग विदग्धाः, ते के अपि नराः विरलाः । ये
वक्राः, ते वञ्चकोः । ये ऋजवः, ते बलीवः ।
(હે) બ્રહ્મન, જેઓ સર્વ પ્રકારે વિદગ્ધ હોય તેવા પુરુષે 58 वि२a (1) छोय छे. ( मा त) is। डाय ते ॥२॥ राय, (न) सीधा डाय ते पण डाय ! ४१३
अन्यादृशोऽन्नाइसावराइसौ ॥
.. अन्यादृश से अन्नाइस, अवराइस, वृत्ति अपभ्रंशे अन्यादृशशब्दस्य 'अन्नाइस', 'अवराइस' इत्यादेशौ भवतः ।
अ५शमा, अन्याश शपना अन्नाइस ने अवराइस सेवा में
આદેશ થાય છે, 'Gl० अन्नाइसो । अवराइसो ।
छाया अन्यादृशः । अन्यादृशः । wlon मेवा. मी या. ૪૧૪ प्रायसःप्राउ-प्राइव-प्राइम्व-पग्गिम्बाः ॥
प्रायस्ना प्राउ, प्राइव, प्राइम्व, पग्गिम्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org