SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ७४ અપભ્રંશ વ્યાકરણ ___ अ५शमा, यादशू कोरेना थी २३ थता मशिना डित् मे। 'एह' माहेश याय छे. Gal० मइँ भणिअउ बलि-राय तुहुँ केहउ मग्गणु एहु । जेहु तेहु न-वि होइ वढ सइँ नारायणु एहु । शार्थ मइँ-मया । भणिअउ-भणितः । बलि-राय-बलि-राज । तुहुँ-स्वम् केहउ-कीहक् । मग्गणु-मार्गणः । एहु-एषः। जेहु-यादृक् । तेहुतादृक् । न-वि-न अपि । होइ-भवति । वढ (३.)-मूर्ख । सइँ स्वयम् । नारायणु-नारायणः । एहु-एषः । छाया बलि-राज, मया त्वम् भणितः एषः कीदृक् मार्गणः (इति)। मूर्ख न अपि यादृक् तादृक् भवति । स्वयम् नारायणः एषः । બલિરાજ, મેં તને કહ્યું કે આ કેવો માગણ છે! મૂર્ખ, જે तेवा नथी (अ.) से (I) छे स्वयं नारायण ! ४०३ अतां डइसः॥ अनो डित् मेवे। अइस. वृत्ति अपभ्रंहे याहगादीनामदन्तानां य दृश-तादृश-कीदृशेदृशानां दादेरवयवस्य डित् 'अइस' इत्यादेशो भवति । अप'शमा, २४॥२iत यादृश वगेरेना-(मेटवे ) यादृश, तादृश, कीदृश, ईदृशना-दथी १३ यता मशन डित सेवा अइस આદેશ થાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy