SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सूत्र ४०४ ૭૫ ४०४ Sel० जइसो । तइसो । कइसो। अइसो । छाया यादृशः । तादृशः । कीदृशः । ईदृशः । वा. तेवा. व. आ. यत्र-तत्रयोस्त्रस्य डिदेत्थ्यत्तु ॥ यत्र, तत्रन बना डित् सेवा एत्थु, अत्तु. वृत्ति अपभ्रंशे यत्र-तत्र-शब्दयोस्त्रस्य 'एत्थु' 'अत्तु' इत्येतौ डितौ भवतः । अपशमी, यत्र, तत्र से श होना बना एत्थु, अत्तु सेवा डित् (माहेश) थाय छे. Gl० (१) जइ सो घडदि प्रयावदी केत्थु वि लेप्पिणु सिक्खु । जेत्थु-वि तेत्थु-वि एत्थु जगि भण तो तहि सारिक्खु ।। शब्दार्थ जइ-यदि । सो-सः । घडदि-घटयति । प्रयावदी-प्रजापतिः । केत्थु-वि-कुत्र अपि । लेप्पिणु-गृहीत्वा । सिक्खु-शिक्षाम् । जेत्थु-वि-यत्र अपि । तेत्थु-वि-तत्र अपि । एत्थु-अत्र । जगि -जगति । भण-कथय । तो-ततः । तहि-तस्याः । सारिक्खु सादृश्यम् । छाया यदि सः प्रजापतिः अत्र जगति यत्र अपि तत्र अपि कुत्र अपि शिक्षाम् गृहीत्वा घट यति, ततः अपि किं (सिध्यते) तस्याः सादृश्यम् ? भण। કહે, જે એ પ્રજાપતિ આ જગતમાં જ્યાં-ત્યાંથી-(અરે) ક્યાંયથી ५ शिक्षण भगवान ( ३५) घडे, ता (2) ते (l)नु साभ्य (सिद्ध थाय म) १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy