SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ સૂત્ર ૪૦૧ ७१ (सूत्र ३२८ भां) धिकृत प्रायः (= 'धा भ२") मे २७४ मनुसार : Slo (३) गुणहि न संपय कित्ति पर ॥ (गुमे। 33५). ४०१ कथं-यथां-तथादेरेमेहेधा डितः ॥ एम, इम, इह, कथम् , यथा, तथाना थूथी श३ थता(A) इध (मे) डित्. वृत्ति अपभ्रंशे 'कथं' 'यथा' 'तथा' इत्येतेषां थादेरवयवस्य प्रत्येकम् 'एम' 'इम' 'इह', 'इध' इत्येते दितश्चत्वार आदेशा भवन्ति । अपभ्रंशमां कथं, यथा, तथा ये ४२४ना थ्थी श३ था अशा एम, इह, इम, इध सेवा या२ डित् माहेश थाय छे. Gl० (१) 'केम समापउ दुहु दिणु किध रयणी छुडु होइ' । नववहु दसण-लालसउ वहइ मणोरह सो-इ ॥ शहाथ केम-कथम् । समापउ-समाप्यताम् । दुई-दुष्टः । दिणु-दिनः। किध-कथम् । रयणी-रजनी । छुडु-शीघ्रम् । होइ-भवति । नववहुदंसण लालस उ--नववधू-दर्शन-लालसः । वह्इ-वहति । मणोरह-मनोरथान् । सो-इ-सः अपि ।। छाया नववधू-दर्शन-लालसः सः अपि 'दुष्टः दिनः कथम् समाप्यताम् , रजनी कथम् शीघ्रम् भवति' (इति) मनोरथान् वहति । નવોઢાને જોવાની લાલસાવાળો તે યે “દુષ્ટ દિવસ કેમ પૂરે थाय ? रात म ही ५3 ?' (सेवा) भना२५ सोवे छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy