SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ Glo (२) वासेण वि भारह-खंभि बद्ध । शाय वासेण-व्यासेन । वि-अपि । भारह-खभि-भारत-स्तम्भे । बद्ध-बद्धाः । छाया व्यासेन अपि भारत-स्तम्भे बद्धाः । व्यासे ५४ लारत३५स्तले मध्या...... आपदविपत्सम्पदां द इ॥ आपद्, विपद्, सम्पद्ना द्नो इ. वृत्ति आपभ्रंशे 'आपद्' 'विपद् 'सम्पद्' इत्येतेषां दकारस्य इकारो भवति । अपभ्रशभ 'आपद्', 'विपद्', 'सम्पद्' अमना ६२ने। ઈકાર થાય છે. उl० (१) अनउ करंतहाँ, षुरिसॉ आवइ आवइ । शपथ अनउ-अनयम् । करंतहाँ-कुर्वतः । पुरिसॉ -पुरुषस्य । आवइ-आपद् । आवइ-आगच्छति । छाय॥ अनयम् कुर्वतः पुरुषस्य आपद् आगच्छति । અવિવેક કરતા પુરુષ પર આપત્તિ આવે છે. Glo (२) विवइ । संपइ । छाया विपद् । सम्पद् । विपत्ति. संपति. वृत्ति प्रायोऽधिकारात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy