________________
સૂત્ર ૩૯
Sl० (२) जइ भग्गा पारकडा तो सहि मझु प्रिएण (मे।
३७८/२). 3e
अभूतोऽपि क्वचित् ॥
ન હતો તે પણ ક્યાંક. वृत्ति अपभ्रंशे कचिदविद्यमानेोऽपि रेफो भवति ।
___ अपशमा ४is, (भूमi) न य ते२३ ५४ लाय छे. 'उl० (१) वासु महा-रिसि एउ भणइ 'जइ सुइ-सत्थु पमाणु ।
मायहं चलण नवंताहँ दिवे दिवे गंगा-हाणु' ॥ शार्थ वासु-व्यासः । महा-रिसि-महर्षिः । एउ-एतद् । भणइ
भणति, कथयति । जइ-यदि । सुइ सत्थु-श्रुति-शास्त्रम् । पमाणुप्रमाणम् । मायहँ-मातृणाम् । चलण-चरणौ । नवताहँ-नमताम् दिवे दिवे-दिवा दिवा (दिवसे दिवसे)। गंगा-हाणु-गङ्गा
स्नानम् । छाया महर्षिः व्यासः एतद् कथयति-यदि श्रुति-शास्त्रम् प्रमाणम् (ततः) मातृणाम् चरणौ नमताम् दिवसे दिवसे गङ्गा-स्नानम् (इति) ।
મહર્ષિ વ્યાસ આમ કહે છે કે જે કૃતિશાસ્ત્ર પ્રમાણરૂપ હય, (તે) માતાઓનાં ચરણને નમનારાઓને દિવસે દિવસે ગંગાસનાન
(सभु पुष्य प्राप्त थतु डावानु भानने). वृत्ति कचिदिति किम् ।
(सूत्रमा) क्वचित् (=४यां) मे (छे से) भ १ (दुस। ॥ हा२१):
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org