SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ (3) लेनी हान (वृत्ति), शौर्यवृत्ति में शपथ सर्धन ને ધર્મ લુપ્ત નથી થયાં તેના જ માત્ર જન્મ સફળ છે. वृत्ति अनादौ इति किम् | 'सबधु करेणु' अत्र कस्य गत्वं न भवति । स्वरादिति किम् । 'गिलि गिलि राहु मियंकु' | असंयुक्तानामिति किम् । 'एक्कहिँ अक्विहिँ साबणु' । (सूत्रम ) अनादि शुभ (छे तो थे) उभ ? 'सबधु करेणु' भां (करेपिणुने।) क (खाद्य होवाथी ते) ने। ग नथी थते।; (सूत्रभां) स्वरात् भेभ (छे तो थे) प्रेम ? (प्रेस ङे) 'गिलि गिलि राहु मियंकु' (लुग्यो उद६/१) (सूत्रमा) असंयुक्तानाम् भ (छे तो थे) प्रेम ? (प्रेम ४) एकहि अक्खिहिँ सावणु (लुमा ३५७/२). वृत्ति प्रायोऽधिकारात् कचिन्न भवति । (सूत्र 3२८ भां) अधिघृत रेखा प्रायः (= धी वार) शहथी, नथी पशु थतो. (लेभ :-) अकिआ कुड्डु करी । पाणिउ नवइ सरावि जिवँ सव्वंगें परसीसु ॥ ४० (४) जइ केव-इ पावीसु पिउ शब्दार्थ जइ यदि । केव-इ-कथम् अपि । पावीसु प्राप्स्ये । विउ कुड्डु कौतुकम् । करीसु। नवइ - नवे । सरावि - शरावे । प्रियम् । अकिआ - अकृतम् । करिष्यामि । पाणिउ - पानीयम् जिवँ - यथा । सव्वंगें - सर्वाङ्गन । पइसीसु -प्रवेक्ष्यामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy