________________
સૂત્ર ૩૯૬
I
सुखेन | चिंतिज्जइ - चिन्त्यते । माणु-मानः । पिएँ- प्रिये । दिट्ठे – दृष्टे हल्लोहले ण (हे.) - व्याकुलत्वेन । को-कः । चेअइ-चेतयति । अप्पाणुआत्मानम् ।
छाया अम्ब (= सखि) स्वत्थावस्थैः मानः सुखेन चिन्त्यते । प्रिये दृष्टे (तु) व्याकुलत्वेन को आत्मानम् चेतयति ।
वृत्ति त थप फानां दध-ब-भाः ।
भाडी, स्वस्थ ( भने।) हशावाणा (डोय ते) मान (भां रहेवा)नो सुभेथी विचार ४२ (= शडे). (पशु खाडी तो) प्रियने જોતાં સાથે વ્યાકુળતામાં જાતનું ભાન (જ) કાને રહે છે (કે भाननो विचार ४२ ) ?
'त', 'थ', 'थु', ‘५', ना 'ह', 'ध', 'म', 'L'.
Galo (३) सबधु करेपिणु कधिदु मइँ 'तसु पर सभलउँ जम्मु ! न. य पहु उधम् ॥
जासु न चाउ न चारह
૫
૬૫
शहार्थं सबधु - शपथम् ।
करेष्पिणु-कृत्वा ।
कधिदु-कथितम् ।
मइँ
- मया । तसु-तस्य । पर-परम्, केवलम् । सभलउँ - सफलकम्, सफलम् । जम्मु - जन्म | जासु-यस्य । न-न । चाउ-त्यागः । न-न । चारहडि-चारभटी, शौर्यवृत्तिः । न-य-न च । पहुउ (४.) - विलुप्तः । धम्मु- धर्मः ।
छाया मया शपथम् कृत्वा कथितम् (यद्) केवलम् तस्य सफलम् यस्य त्याग शौर्यवृत्तिः धर्मः च नं विलुप्तः ॥
Jain Education International
For Private & Personal Use Only
जन्म
www.jainelibrary.org