SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ 10 प्रस्सदि। छाया पश्यति । जुम्मे छे. ३८४ ग्रहेण्हः ॥ ग्रहि (ग्रह) ने। गृह.. वृत्ति अपभ्रशे ग्रहेर्धातो'गृह' इत्यादेशो भवति । अ५७ शमां ग्रहि (=प्रह) धातुन। गृह मेव। माहेश थाय छे. 60 पढ गृण्हेप्पिणु व्रतु । -शहाथ पढ–पठ । गृण्हेप्पिणु-गृहीत्वा । व्रतुव्रतम् । छाया व्रतम् गृहीत्वा पठ । વ્રત લઈને ભણ. ૩૯૫ तक्ष्यादीनां छोल्लादयः ।। तक्षि (= तक्ष) पोरेना छोल्ल वगेरे. त्ति अपभ्रंशे तक्षिप्रभृतीनां धातूनां 'छोल्ल' इत्यादयः आदेशा भवन्ति । अ५शमा तक्षि (= तक्ष) को धातुमाना छोल्ल वगेरे आश। थाय छे. ७० (१) जिव तिव तिक्खा लेवि कर जइ ससि छोल्लिज्जन्तु । __तो जइ गोरिहे मुह-कमलि सरिसिम का-वि लहन्तु ।। शहाथ जिव तिव-यथा यथा । तिक्खा-तीक्ष्णान् । लेवि-गृहीत्वा । कर-करान् । जइ-यदि । ससि-शशी । छोल्लिज्जन्तु (हे.) अतक्षिष्यत । तो ततः । जइ-जगति । गोरिहे-गौर्याः । मुह.कमलि-मुख-कमलेन । सरिसिम-सदृशताम् । का-वि-कामपि । लहन्तु-अलप्स्यत । छाया यथा तथा तीक्ष्णान् करान् गृहीत्वा यदि शशी अतक्षिष्यत, ततः (स:) जगति गौर्याः मुख-कमलेन कामपि सदृशताम् अलप्स्यत ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy