SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ૫૯ સૂત્ર ૩૯૧ उहा. (२) इत्तउँ ब्रोप्पिणु सउणि ठिउ पुणु दूसासणु ब्रोप्पि । 'तो हउँ जाणउँ एहो हरि जइ महु अग्ग इ ब्रोप्पि ।। शहा इत्तउँ-इयत् । ब्रोप्पिणु-उक्त्वा । सउणि-शकुनिः । ठिउ स्थितः । पुणु-पुन: । दूसासणु-दुःशासनः । ब्रोप्पि-उक्त्वा । तो-ततः । हउ -अहम् । जाणउ*-जानामि । एहो-एषः । हरि-हरिः । जइ-यदि । महु-मम । अग्गइ-अग्रे । ब्रोप्पि उक्त्वा । छाया इयत् उक्त्वा शकुनिः स्थितः । पुनः दुःशासनः (एवं) उक्त्वा (स्थितः) । 'यदि मम अग्रे उक्त्वा (तिष्ठति), ततः अहम् जानामि एषः हरिः' इति । એટલું બેલીને શનિ રહી ગયે. પછી દુ શાસન આ પ્રમાણે मोसीन (२डी. गये), 'भारी माग मालीन ने ये नो २७), तो हुत से रि (५३१)'. ३८२ बजेर्वाञः ।। बजि (व्रज्)ना वुञ. वृत्ति अपभ्रंशे व्रजतेर्धातो ' इत्यादेशो भवति ।। अ५५शमा व्रजति (= वज्) धातुनो वुज सेवे। माहेश थाय छे. Gl० वुआइ । वुओप्पि । वुओप्पिणु । छाया व्रजति । व्रजित्वा । व्रजित्वा ।। ____ जय छे. ४४ने. . २८३ दृशेः प्रस्सः ।। दृशि (-दृश) नो प्रस्स.. . वृत्ति अपभ्रंशे दृशेर्धातोः 'प्रस्स' इत्यादेशो भवति । अपशमा दृशि (=दृश्) धातुन। प्रस्स मेव माहेश थायं छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy