________________
૫૮
અપભ્રંશ વ્યાકરણ 3८०
भुवः पर्याप्तौ हुच्चः ।। भूने। 'पति ' सभा हुच्च. वृत्ति अपभ्रंशे भुवो धातो पर्याप्तावर्थे वर्तमानस्य 'हुच्च' इत्यादेशो भवति ।
अ५शमा पस्तिना अभा २९सा भू धातुनो हुच्च. એ આદેશ થાય છે. to अइ-तुंगत्तणु जं थणहँ सो छेअउ न-हु लाहु ।
सहि जइ केव-इ तुडि-वसेण अहरि पहुच्चइ नाहु ।। शहाथ अइ-तुंगत्तणु-अति-तुङ्गत्वम् । ज-यद् । थणहँ-स्तनयोः । सो
सः । छेअउ-छेदः । न-हु-न खलु । लाहु-लाभः । सहि(हे) सखि । जइ-यदि । केव-इ-कथमपि । तुङि-वसेण-त्रुटि-वशेन,
कालविलम्बेन । अहरि-अधरे । पहुच्चइ-प्रभवति । नाहु-नाथः ॥ छाया स्तनयोः यद् अति-तुङ्गत्वम्, सः छेदः, न खलु लाभः । (हे) सखि,
यदि नाथ: अधरे प्रभवति कथमपि कालविलम्बन (एव प्रभवति) ।
स्तननु अति तुप (छे, ते हानि (३५ छे), नही है खान (३५), ( 3 ) सभी, तेथी रीन) नाथ ने सुधी पाये छे, तो (त) भेय शन, विसमे (ar) (पाये छ). ३८१
बगो ब्रुवो वा ।। ब्रम् (ब) नो विxeपे ब्रुव. वृत्ति अपभ्रंशे ब्रूगो धातो 'ब्रुव' इत्यादेशो वा भवति ।
___ अ५७ शमां ब्रम् (ब) पातुनो ब्रुव सेवा आदेश विपे थाय छे. Gl० (१) ब्रुवह सुहासि किं-पि । शहाथ ब्रुवह-व्रत । सुहासिउ-सुभाषितम् । किं-पि-किमपि ।। छाया किमपि सुभाषितम् नत ।।
से सुभाषित मासो. वृत्ति पक्षे ।। मीर पक्ष,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org