SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ वृत्ति पक्षे 'होहिइ' । ૩૮૯ સૂત્ર ૩૮૯ દિવસે ઝટપટ વહી જાય છે, (ને) મનારથ પાછા પડતા જાય छे. (ते) ने छे ते भाषीओ, ( = भाष, ने) 'थशे, કર એસી રહે મા. (थशे)' जीने पक्षे, ( होसइ ने महते ) होहिइ ( श्राय ). क्रियेः कीसु ॥ क्रिये नो कीसु. ५७ वृत्ति 'क्रिये' इत्येतस्य क्रियापदस्याभ्रंशे 'कीसु' इत्यादेशो वा भवति । શિયે એ ક્રિયાપદ =આખ્યાતિક રૂપ)ના અપભ્રંશમાં પુ એવે આદેશ વિકલ્પે થાય છે. St० (१) संता भोग जु परिहरइ तसु कंतहों बलिकीसु । तसु दइत्रेण वि (१) मुंडियउँ जसु खल्लिह डउँ सीसु ॥ - शब्दार्थ संता- सतः । भोग- भोगान् । जु-य: । परिहरइ - परिहरति । तसु - तस्मै । कंतहो - कान्ताय । बलिकीसु - बलीकिये । तसु-तस्य दइवेण - दैवेन । वि-अपि । मुंडियउ - मुण्डितकम् । जसु यस्य खल्लिहडउ ँ हे.) – खल्वाटम् । सीसु - शिरस् । 1 Jain Education International छाया यः सतः भोगान् परिहरति, तस्मै कान्ताय ( अहम् ) बलीक्रिये । यस्य (तु) खल्वाटम् शिरस् तस्य दैवेन अपि (१) मुण्डितम् । 1 છતા ભાગા ને જે ત્યજે છે, તે કાન્ત પર (હું) ખલિદાન તરીકે मयार्ध ल ( = तेना पर बारी ल', तेनी मसिहारी). माडी तो मेनु शीश टासि छे, तेनु' (तो) है वे पशु (१ है वे ) भु उठु छे. वृत्ति पक्षे, साध्यमानावस्थात् 'क्रिये' इति संस्कृतशब्दादेषः प्रयोगः | ખીજે પક્ષે, નિયે એ સાધ્યમાન અવસ્થાવાળા સ`સ્કૃત શબ્દમાંથી भावे प्रयोग (थाय): • हा० (१) बलिकिज्जउ सुअणस्सु । (भुभो ३८० ) For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy