SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ५६ અપભ્રંશ વ્યાકરણ शार्थ प्रिय-(हे) प्रिय । एहि -इदानीम् । करे-कुरु । सेल्लु(हे.) भल्लम् । करि-करे । छड्डहि (हे.)-त्यज । तुहुँ-त्वम् । करवालुकरवालम् । जं-यद् । कावालिय-कापालिकाः । बप्पुडा (हे.) वराकाः । लेहि -गृह्णन्ति । अभग्गु-अभग्नम् । कवालु-कपालम् । છાયા (हे) प्रिय, इदानीम् करे भल्लम् कुरु । त्वम् करवालम् त्यज । यद् वराकाः कापालिकाः अभनम् कपालम् गृह्णन्ति । (3) प्रिय, वे तुतार छ।, (२) डायमा माले ४२ ( =), यी मा५। पालि (=पालिने) मामी भोपरी (1) से (= भणे). वृत्ति पक्षे 'सुमरहि' इत्यादि । 2 पक्ष, सुगरि ने महसे सुमर्राह पोरे ( थाय ,. ३८८ वर्षीति-स्यस्य सः ॥ भविष्याना स्यं न स. त्ति अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति । તિ વગેરે (પ્રત્યયે લાગતાં,) ભવિષ્ય અર્થને લગતાકાળ ના એને વિકલ્પ સ થાય છે. SEle दिअहा जंति ज्ञडप्पडहि पडहि मणोरह पच्छि । जं अच्छइ तं माणिअइ होसई' करंतु म अच्छि । शहाथ दिअहा-दिवसाः । जंति-यान्ति । झडप्पडहि (हे.) -वेगेनः । पाह-पतन्ति । मणोरह-मनोरथाः। पच्छि-पश्चात् । जं-यद् अच्छइ-अस्ति । तं-तद् । माणिअइ-मान्यते ( =भुज्यते ) । होसइ भविष्यति । करंतु-कुर्वन् । म-मा । अच्छि-आस्स्व । छाया दिवसाः वेगेन यान्ति, मनोरथाः (तु ) पश्चात् पतन्ति । (अतः) । यद् अस्ति तद् भुज्यते ( = भुजीत)। 'भविष्यति' (इति) कुर्वन् मा आस्स्व ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy