________________
૫૫
सल्लइउ - सल्लकीः ।
सरला-सरलान् । सास-श्वासान् । म मा । मेल्लि (हे.) - मुञ्च | कवल - कवला: । जि-ये । पात्रिय-प्राप्ताः । विहिवसिण - विधिवशेन । ते-तान् । चरि-चर । माणु - मानम् । म- मा । मेल्लि (हे.) - मुञ्च ॥
छाया कुञ्जर, सल्लकी : मा स्मर | सरलान् श्वासान् मा मुञ्च । ये
कवला : विधिवशेन प्राप्ताः तान् चर । मानम् मा मुञ्च ॥
सांगा निःश्वास भू
માન મૂકે મા.
सूत्र ३८७
शदार्थ कुजर - कुञ्जर । सुमरि-स्मर । म मा ।
(डे) हुं४२, सहलीयोने सांभार भा. મા. વિધિવશ જે કેાળિયા મળ્યા, તે ચર वृत्ति उत् ।
उ---
६० (२) भमरा, एत्थु वि लिंबss के वि दिअहडा विलंबु | फुल्लइ जाम कथंबु | शब्दार्थ भमरा - (हे ) भ्रमर । एत्थु - अत्र । वि-अपि । लिंबडइ - निम्बे |
घण-पत्तलु छाया - बहुलु
-वि-कानपि । दिअहडा - दिवसान् । विलंबु - विलम्बस्व | घणपत्तलु - धन - पत्रवान् । छाया - बहुलु - छाया - बहुल: । फुल्लइ - फुल्लति । जाम - यावत् । कयंबु-कदम्बः ।
(हे ) भ्रमर, अत्र निम्बे अपि ( तावत् ) कानपि दिवसान् विलम्बस्व । यावत् धनपत्रवान् छाया-बहुलः कदम्बः फुल्लति ॥
(डे) ब्रभर, धणां पत्रवाणी = घटाहार !, गाढी छायाषाणो उद्ध ખીલે, ત્યાંસુધી કેટલાક દિવસ તેા અહીં લીમડા પર થાણ ( = भुडाभ ४२ ).
वृत्ति एत् ।
ऍ
છાયા
ઉત્ક્રા
(३) प्रिय एवँहि करे सेल्लु करि छड्डहि तुहुँ करवालु ।
जं
कावालिय बप्पुडा
लेहि अभग्गु कवाल ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org