SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ૫૫ सल्लइउ - सल्लकीः । सरला-सरलान् । सास-श्वासान् । म मा । मेल्लि (हे.) - मुञ्च | कवल - कवला: । जि-ये । पात्रिय-प्राप्ताः । विहिवसिण - विधिवशेन । ते-तान् । चरि-चर । माणु - मानम् । म- मा । मेल्लि (हे.) - मुञ्च ॥ छाया कुञ्जर, सल्लकी : मा स्मर | सरलान् श्वासान् मा मुञ्च । ये कवला : विधिवशेन प्राप्ताः तान् चर । मानम् मा मुञ्च ॥ सांगा निःश्वास भू માન મૂકે મા. सूत्र ३८७ शदार्थ कुजर - कुञ्जर । सुमरि-स्मर । म मा । (डे) हुं४२, सहलीयोने सांभार भा. મા. વિધિવશ જે કેાળિયા મળ્યા, તે ચર वृत्ति उत् । उ--- ६० (२) भमरा, एत्थु वि लिंबss के वि दिअहडा विलंबु | फुल्लइ जाम कथंबु | शब्दार्थ भमरा - (हे ) भ्रमर । एत्थु - अत्र । वि-अपि । लिंबडइ - निम्बे | घण-पत्तलु छाया - बहुलु -वि-कानपि । दिअहडा - दिवसान् । विलंबु - विलम्बस्व | घणपत्तलु - धन - पत्रवान् । छाया - बहुलु - छाया - बहुल: । फुल्लइ - फुल्लति । जाम - यावत् । कयंबु-कदम्बः । (हे ) भ्रमर, अत्र निम्बे अपि ( तावत् ) कानपि दिवसान् विलम्बस्व । यावत् धनपत्रवान् छाया-बहुलः कदम्बः फुल्लति ॥ (डे) ब्रभर, धणां पत्रवाणी = घटाहार !, गाढी छायाषाणो उद्ध ખીલે, ત્યાંસુધી કેટલાક દિવસ તેા અહીં લીમડા પર થાણ ( = भुडाभ ४२ ). वृत्ति एत् । ऍ છાયા ઉત્ક્રા (३) प्रिय एवँहि करे सेल्लु करि छड्डहि तुहुँ करवालु । जं कावालिय बप्पुडा लेहि अभग्गु कवाल || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy