SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सूत्र ३८९ ૫૩ તિ વગેરે પ્રત્ય)માંના અંત્ય ત્રણનું જે આદ્ય વચન તે (પ્રત્યયને અપભ્રંશમાં–કું એવો આદેશ વિકલ્પ થાય છે. उ० (१) विहि विणडउ, पीडंतु गह मं धणि करहि विसाउ । संपइ कद्गाउँ वेस जिव छुडु अग्घइ ववसाउ । साथ विहि-विधिः । विणडउ-व्याकुलीकरोतु। पीडतु-पीडयन्तु । गह-ग्रहाः । मं-मा । धणि (हे.)-प्रिये । करहि-कुरु । विसाउ-विषादम् । संपइ-सम्पदम् । कडूढउँ-कर्षयामि । वेसवेश्याम् । जिव-यथा, इव । छुडु-यदि । अग्घइ--अर्घते । ववसाउ-व्यवसायः ।। छाया विधिः व्याकुलीकरोतु । ग्रहाः पीडयन्तु । हे प्रिये, ( त्वम् ) विषादम् मा कुरु । यदि व्यवसाय: अर्घते (: स्यात् ?), (अहम् ) सम्पदम् वेश्याम् इव कर्षयामि । વિધાતા ભલે વ્યાકુળ કરે. ગ્રહો ભલે પડે. હે પ્રિયે, વિષાદ કર મા. જે (માત્ર કઈ અનુકૂળ વ્યવસાય હોય, (તે) સંપત્તિને (तो) वेश्यानी भयो दा. उ० (२) बलि किज्जउँ सुअणस्सु ।। (नु। 33८) वृत्ति पक्षे ॥ भोर , उहा० (३) 'कड्ढामि' इत्यादि ॥ (कड्ढउँ परेने महA) कड्ढामि कोरे (थाय.) ३८६ बहुत्वे हुँ ॥ બહુવચનમાં હું. वृत्ति त्यादीनामन्त्य-त्रयस्य सम्बन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य हुँ' इत्यादेशो वा भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy