SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ वृत्ति पक्षे ' रुअसि' इत्यादि । Gal०( ४ ) धारे पर, ( रुअहि पोरेने महले ) असि पोरे (थाय). ३८४ बहुत्वे हुः ॥ બહુવચનમાં ૬. वृत्ति त्यादीनां मध्यत्रयस्य सम्बधि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्यापभ्रंशे 'हु' इत्यादेशो वा भवति । તિ આદિ પ્રત્યયેના વચલા ત્રણ (પ્રત્ય)ને લગતા બહત્વના અર્થ માં રહેલું જે વચન છે તેના પ્રત્યય)ને અપભ્રંશમાં હું એ આદેશ વિકલ્પ થાય છે. 5t० बलि-अब्भत्थणि महुमहणु लहुईहुआ सो-इ । __ जइ इच्छहु वड्डत्तणउँ देहु म मग्गहु को-इ ।। शहा वलि-अब्भत्थणि-बल्यम्यर्थने । महुमहणु-मधुमथनः । लहुईहूआ लघुकी भूतः । सो-इ--सः अपि । जइ-यदि । इच्छहु-इच्छथ । वड्डत्तणउँ ( दे. }-महत्वम् । देहु-दत्त । म-मा । मग्गहु–मार्गयत ( याचध्वम् ) । को-इ-कम् अपि ।। छाया सः अपि मधुमथनः, बल्यभ्यर्थने लघुकीभूतः । यदि महत्त्वम् इच्छथ, (तर्हि ) दत्त, मा कम् अपि याचध्वम् ॥ એવા મહાન) વિષ્ણુને પણ બલિની (પાસે) અભ્યર્થના ४२पामा बधु थj ५.यु. ( 2 ) ने भरप ४२छता डी, (तो) (हान) आपो, अनी पासे भागी मा. वृत्ति पक्षे 'इच्छह' इत्यादि । S०( २ ) मी? ५२, (इच्छहु वगेरेने पहले ) इच्छह पोरे ( थाय). ૩૮૫ अन्त्य-त्रयस्याद्यस्य उ॥ અન્ય ત્રયના આદ્યને હૈ. वृत्ति त्यादीनामन्त्य-त्रयस्य यदाचं वचनं तस्यापभ्रंश 'उँ' इत्यादेशो वा भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy