________________
સૂત્ર ૩૮૩
૫૧
'उ० (२) बप्पीहा, काइँ बोल्लिऍण निग्घिण वार-इ-वार ।
. सायरि भरिअइ विमल-जलि लहहि न एक्क-इ धार ।। शाय बपीहा-चातक । काई-किम् । बोलिलऍण (दे. )-व्रतेन ।
निग्धिण-निघृण । वार-इ-वार-वारंवारम् । सायरि-सागरे । भरिअइ। भरिते । विमल-जलि-विमल-जलेन । लहहि-लभसे । न-न ।
एक्क-इ-एकाम् अपि । धार-धाराम् ॥ छाया (हे) चातक, (हे) निपुण, वारंवारम् अतेन किम् । विमल-जलेन
भृते (अपि ) सागरे, (त्वम् ) एकाम् अपि धाराम् न लभसे ।।
હે બપૈયા, નિર્લજ, વારે વારે બોલવાથી લાભ ? સાગર નિર્મળ જળ ભર્યો હોવા છતાં તેને એકે ધાર મળવાની નથી. वृत्ति सप्तम्याम् ।
વિધ્યર્થમાં – उहा० ( ३ ) आयहि जन्महि , अण्णहि वि गोरि सु दिज्जहि कंतु ।
गय मत्तहँ चत्त'कुसहै जो अभिडइ हसंतु ।। शहाथ आयहि-अस्मिन् । जम्महि-जन्मनि । अण्णहि --अन्यस्मिन् ।
वि-अपि । गोरि-(हे) गौरि । सु-तन् । दिज्जहि-दद्याः। कंतुकान्तम् । गय-गजानाम् । मत्तहँ-मत्तानाम् । चत्त कुसहत्यक्ताङ्कुशानाम् । जो यः। अभिडइ (हे.)-संगच्छते । हसंतु
हसन् ।। छाया (हे) गौरि, अस्मिन् जन्मनि अन्यस्मिन् अपि, तम् कान्तम् दद्याः, यः त्यक्तांकुशानाम् मत्तानाम्-गजानाम् हसन् संगच्छते ॥
હે ગૌરી, આ જમે તેમ જ અન્ય જન્મમાં (મને એ વર દેજે, જે અંકુશને ન ગણકારતા એવા મત્ત ગજો સાથે હસતાં ( = सत।) ली.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org