SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ APER जुइ-यदि । भग्गा-भग्नाः । पारक्कड़ा-परकीयाः । वो-ततः ।। सहि-(हे) सखि । मज्मु-मम । प्रिएण-प्रियेण । अद-अथ । भरगा-भग्नाः । अम्हहँ तणा-अस्माकम् संबन्धिनः । तो-ततः । तें-तेन । मारिअडेण-मारितेन । छाया (हे) सखि, यदि परकीयाः (सुभटाः) भग्नाः, ततः (ते) मम प्रियेण ( भग्नाः)। अथ अस्माकम् संबंधिन: भग्नाः, ततः तेन मारिन । है सभी, MY ने शत्रुना ( सुभटी)मा ५७यु (डाय), ते। () भा२॥ पियुने सीधे (०४ ), ५Aug (सुभटो . भां ५५यु (डाय), तो ते ( = मारे। पियु) भरायाने सीधे ( ४ ). अहम्हँ भ्यसाम्भ्याम् ।। भ्यस् भने आम् सहित अहम्ह: वृत्ति अपभशे अस्मदो भ्यसा आमा सह 'अम्हहँ' इत्यादेशो भवति । 24५शमा अस्मद्।। भ्यस (= ५'यभीमहुवयनना प्रत्यय) भने आम् ( = 48. हुपयननी प्रत्यय ) सहित अम्हहँ मेवी माहेश थाय छे. (म भ्यस् सहित -) SEl० (१) अम्हहँ होतउ आगदो । छाया अस्मत् भवान् (= अस्मत्तः ) आगतः ।। અમારી પાસેથી આવ્યું. Gl. (२) अह भग्गा अहम्हँ तणा ।। (सुमो ३७८13 ) ૩૮૧ सुपा अम्हासु ॥ ____सुप् सहित अम्हासु. वृत्ति अपभशे अस्मदः सुपा सह 'अम्हासु' इत्यादेशो भवति ।। अ५, शमां अस्मद् ने सुपू ( = सप्तमी महुवयनन। प्रत्यय) સહિત વાસુ એવો આદેશ થાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy