SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सूत्र ३७८ वृत्ति अपभ्रंशे अस्मदो ङसिना उसा च सह प्रत्येकं 'महु' 'मज्जु' इत्यादेशौ भवतः । अपभ्रंशमां अस्मद् ना ङसि (= પ'ચમી એકવચનના પ્રત્યય) अने ङस् (=षष्ठी शे}वयनन। प्रत्यय) सहित प्रत्ये मां महु, मुज्जु એવા એ આદેશ થાય છે, ङसि सहित – ) ( ४० ( १ ) महु होंतउ गदो । मज्ञ होंतउ गदो || छाया मत् भवान् ( = मत्तः ) गतः ॥ મારી પાસેથી ગયા. वृत्ति ङसा ॥ ङस् सहित : • ( २ ) महु कंतहों बे दोसडा, देतहो हउँ पर उब्वरिअ हेल्लि, मझौं खहि आलु । जुहो करवालु || V शब्दार्थ महु-मम | कंतहीँ - कान्तस्य । बे - द्वौ । दोसडा - दोषौ । हेल्लि - हे सखि । म मा । झ खहि (हे.) -वद । आलु (हे.) - अनर्थकम् । दें तो ददतः । हउँ - अहम् । पर-परम्, केवलम् | उब्वरिअ - (हे.) अवशिष्टा । जुज्झतहो – युध्यमानस्य । करवालु -करवालः । हे सखि, ( त्वम् ) अनर्थकम् मा वद । मम कान्तस्य (तु) द्वौ दोषौ । ददतः (तस्य) अहम् केवलम् अवशिष्टा, युध्यमानस्य ( तस्य ) करवाल : ( अवशिष्ट: ) । છાયા V (મારા કંથની પ્રશંસા કરીને ) હે સખી, (તું) અર્થ વગરનુ मोसभा ( डेभ } ) भारा थमां (तो) में होष छे. ( शरशु ) દાન દેતાં કેવળ डु' (हुल) जाडी रही गई ( छु ), (ने) युद्ध उरतां ( भेउ ) तरवार ( गाडी रही गई छे ). ५० (३) जइ भग्गा पारकडा अह भग्गा अम्हाँ तणा Jain Education International ४७ तो सहि, मज्लु प्रिरण । तो ते मारिअडेण || For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy