________________
સૂત્ર ૩૮૨
Su0 अम्हासु ठिअं ॥ छाया अस्मासु स्थितम् ॥
भभाराम २ ३८२ त्यादेराध-त्रयस्य बहुत्वे हि न पा ॥
त्यादिना साध माथी पहुयनमा qिEथे हि । वृत्ति त्यादीनामाद्यत्रयस्य संबंधिनो बहुष्वर्थेषु वर्तमानस्य वचनस्यापभ्रंशे
'हि' इत्यादेशो वा भवति ।। (વર્તમાનકાળ) વગેરેના તિ આદિ (પ્રત્યમાં આરંભના ત્રણમાંથી બહુવચનાથ પ્રત્યયને અપભ્રંશમાં હિંએ આદેશ વિકલ્પ
थाय छे. St० मुह-कबरि-बंध तहे सोह धरहिं नं मल्ल-जुज्झु ससि-राहु करहि।
तहे सहहि कुरल भमर-उल-तुलिअ नं तिमिर-डिंभ खेल्लंति मिलिअ ।। शाय' मुह-कबरि-बंध-मुख-कवरी-बन्धौ । तहे-तस्याः । सोह-शोभाम् ।
घरहि-धरतः । नं-ननु, यथा । मल्ल-जुज्झु-मल्ल-युद्धम् । ससि-राहुशशि-राहू । करहि -कुरुतः । तहे-तस्याः । सहहि (हे.)शोभन्ते । कुरल-कुरलाः । भमर-उल-तुलिअ-भ्रमर-कुल-तुलिताः । नं-ननु, यथा । तिमिर-डिंभ-तिमिर-डिम्भाः । खेल्लंति (हे.)-क्रीडन्ति।
मिलिअ-मिलिताः ।। छाया तस्याः मुख-कबरी-बन्धौ शोभाम् धरतः, यथा शशि-राहू मल्ल-युद्धम्
कुरुतः तस्याः । भ्रमर-कुल-तुलिताः कुरलाः शोभन्ते, यथा तिमिरडिम्भाः मिलिताः क्रीडन्ति ।।
તેનું મુખ અને વેણુબંધ (એવી) શેભ ધારણ કરે છે, જાણે ચંદ્ર અને રાહુ મલ્લયુદ્ધ કરી રહ્યા છે ! ભ્રમર-સમૂહ સાથે તુલના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org