SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ અપભ્રંશ વ્યાકરણ वृत्ति अपभ्रंशे युष्मदो ङसिङस्भ्यां सह 'तउ' 'तुज्ज्ञ' 'तुघ्र' इत्येते त्रय आदेशा भवन्ति ॥ ४२ अपभ्र ंशभां युष्मद्ना ङसि ( = पथभी शेडवचनना प्रत्यय ) अने ङस् ( षष्ठी वयननो प्रत्यय ) सहित तउ, तुज्झ, तुघ्र भ એ ત્રણ આદેશ થાય છે, (zíā ulga —) ७६० ( १ ) तउ होंतउ आगदो । होतउ आगदो || છાયા त्वत् भवान् ( त्वत्तः ) आगतः ।। તારી પાસેથી આવ્યે. वृत्ति ङसा ।। ङस् सहित - ० (२) तउ गुण-संपइ, तुज्झ मदि जइ उप्पत्ति अण्ण जण तुज्झ होतउ आगदो। तु तुध अणुत्तर खंति । महि-मंडल सिक्खति ॥ शब्दार्थ उ-तव । गुण-सम्पइ - गुण सम्पदम् । तुज्झ तव । मदि- मतिम् । तुघ्र - तव । अणुत्तर - अनुत्तराम् । खंति - क्षान्तिम् । जइ - यदि । उपपत्ति - उत्पद्य ( ? ) । अण्ण - अन्ये । जण-जनाः । महि-मंडलि मही- मण्डले । सिक्खति - शिक्षन्ते । " छाया यदि मही-मण्डले उत्पद्य ( १ ) अन्ये जनाः तव गुण-संम्पदम् तव मतिम्, तव अनुत्तराम् क्षान्तिम् (च ) शिक्षन्ते ( तर्हि वरम् ) ॥ Jain Education International જો મહીમંડળમાં ઉત્પન્ન થઈ ને ?, અન્ય ના તારી ગુણसंपत्ति, तारी मुद्धि अने तारी असाधारण क्षमाशीचे (तो ! — For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy