________________
३७३
भ्याम्भ्यां तुम्हहँ । भ्यस्ने आम् सहित तुम्हह.
वृत्ति अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्याम् सह 'तुम्हहँ' इत्यादेशो भवति । अपभ्रंशमां युष्मद्ने।, भ्यस् (= पंचमी मडुवयनना प्रत्यय) अने आम् (=षष्ठी मडुवथनन। प्रत्यय) येभ थे मे प्रत्ययो सहित, तुम्हहँ मेवा आदेश थाय छे.
( १ ) तुम्हाँ होंतर आगदो ||
ઉદા
છાયા
७६० तुम्हहँ केरउ णु ॥
છાયા
३७४
युष्मभ्यम् भवान् ( = युष्मत्तः ) आगतः || તમારી પાસેથી આવ્યેા.
युष्माकम् सम्बन्धि धनम् ( धनुः )
तभ ? (= तभा ) धन ( डे धनुष्य ). तुम्हासु सुपा || सुप् सहित तुम्हासु.
वृत्ति अपभ्रंशे युष्मदः सुपा सह 'तुम्हासु' इत्यादेशो भवति ||
सूत्र ३७३
૩૭૫
उहा० तुम्हासु ठिअं ॥
भां युष्मद् नो, सुप् (= सप्तभी महुवयनना प्रत्यय ) સહિત તુમ્હામુ એવા આદેશ થાય છે.
युष्मासु स्थितम् ॥
તમારામાં રહેલું,
४3=
Jain Education International
सास्मदो उ ।
अस्मद् नु, सि बागतां, हउ .
वृत्ति अपभ्रंशे अस्मदः सौ परे 'हउ" इत्यादेशो भवति ।। अपभ्रंशभां अस्मद् न!, सि (= प्रथमा स्वयनन। प्रत्यय) लागत
For Private & Personal Use Only
www.jainelibrary.org