SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ३७३ भ्याम्भ्यां तुम्हहँ । भ्यस्ने आम् सहित तुम्हह. वृत्ति अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्याम् सह 'तुम्हहँ' इत्यादेशो भवति । अपभ्रंशमां युष्मद्ने।, भ्यस् (= पंचमी मडुवयनना प्रत्यय) अने आम् (=षष्ठी मडुवथनन। प्रत्यय) येभ थे मे प्रत्ययो सहित, तुम्हहँ मेवा आदेश थाय छे. ( १ ) तुम्हाँ होंतर आगदो || ઉદા છાયા ७६० तुम्हहँ केरउ णु ॥ છાયા ३७४ युष्मभ्यम् भवान् ( = युष्मत्तः ) आगतः || તમારી પાસેથી આવ્યેા. युष्माकम् सम्बन्धि धनम् ( धनुः ) तभ ? (= तभा ) धन ( डे धनुष्य ). तुम्हासु सुपा || सुप् सहित तुम्हासु. वृत्ति अपभ्रंशे युष्मदः सुपा सह 'तुम्हासु' इत्यादेशो भवति || सूत्र ३७३ ૩૭૫ उहा० तुम्हासु ठिअं ॥ भां युष्मद् नो, सुप् (= सप्तभी महुवयनना प्रत्यय ) સહિત તુમ્હામુ એવા આદેશ થાય છે. युष्मासु स्थितम् ॥ તમારામાં રહેલું, ४3= Jain Education International सास्मदो उ । अस्मद् नु, सि बागतां, हउ . वृत्ति अपभ्रंशे अस्मदः सौ परे 'हउ" इत्यादेशो भवति ।। अपभ्रंशभां अस्मद् न!, सि (= प्रथमा स्वयनन। प्रत्यय) लागत For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy