SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १० અપભ્રંશ વ્યાકરણ भास यं तारा 43, तु पेटी १, भन त मान १ व्याप राय छ. (साभ न्या) भाभी । 43 गगीय छ, ( त्यi), 8 प्रिय, शुं हु ४२, (3) शुतु. ४२ ? वृत्ति किना। ङि साथ: 81. (३) पइ मइ बेहि वि रण-गयहि को जय-सिरि तक्केइ । केसहि लेप्पिणु जम-घरिणि भण, सुहु को थक्केइ ॥ शहाथ पई-त्वयि । मइँ--मयि । बेहि -द्वयोः । वि-अपि । रण-गयहिं -- रण-गतयोः । को–कः । जय-सिरि-जय-श्रियम् । तक्केइ-तर्कयति । केसहि-केशैः । लेप्पिणु-गृहीत्वा । जम-घरिणि-यम-गृहिणीम् । भण-भण। सुहु-सुखम् । को-कः । थक्केइ (हे.)-तिष्ठति ।। ७॥ त्वथि मयि । च ) द्वयोः अपि रण-गतयोः कः जय-श्रियम् तर्कयति ? भण, यम-गृहिणीम् केशैः गृहीत्वा कः सुखम् तिष्ठति ? તું અને હું બંનેય રણમાં ઊતર્યા એટલે પછી વિજયશ્રીને (भी) आ ता (= dista ) १४ यहिणीन शे सीन (५छी) BY सुमे २ही ? वृत्ति एवं त। अमा। __ * प्रभारी तई (नुहार 2ी श14 ). अम् साथेही ( ४ ) पई मैल्लतिहे महु मरणु मई मेल्लंतही तुज्झु । ___सारस, जसु जो वेगला सोवि कृदंतही सज्झु ॥ शाय' पइँ-त्वाम् । मेल्ल तिहे (हे.) मुञ्चन्त्याः । महु-मम । मरणु मरणम् । मइ-माम् । मेल्लंतहो (हे.-मुञ्चतः । तुड-तव । सारस (है) सारस । जसु-यस्य । जो-यः । वेग्गला (हे.)-दूरस्थः । सो-वि-स: अपि । कृदंतहाँ-कृतान्तस्यं । सझु-साध्यः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy