SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सूत्र ३७० . . 36 सवयनना प्रत्यय ) अने अम् ( - द्वितीया मेषयनना प्रत्यय) मना सहित (युष्मद्ना) पइँ, तई मेवा आशियाय छे. (म है) टा साथे..GEL० (१) पइँ मुक्काहँ वि वर-तरु फिट्टइ पत्तत्तणं न पत्ताणं । तुह पुणु छाया जइ होज्ज कह-वि ता तोह पत्तेहि ॥ शहाथ पइँ-त्वया । मुक्काहँ-मुक्तानाम् । वि-अपि । वर-तरु-वर-तरु । फिटइ (हे.;-विनश्यति । पत्तत्तण-पत्रत्वम् । न-न । पत्ताणंपत्राणाम् । तुह-तव । पुणु-पुनः । छाया-छाया । जइ-यदि । होज्ज-भवेत् । कह-वि-कथम् अपि । ता-तावत् ,। तेहि-तः। पत्तेहि-पत्रैः ॥ छाया (हे) वर-तरु, त्वया मुक्तानाम् अपि पत्राणाम् पत्रत्वम् न विनश्यति । तव पुनः यदि छाया भवेत्, तहि (सा) कथम् अपि तैः पत्रै : (एव) ।। હે તરુવર, તારાથી ત્યજાયેલાં ( હોય) તે યે પાંદડાંનું પાંદડાં पा (sis) नाश पामत नथी, न्यारे नेतारी छाया डायता (d) . गमे तेम ५५ २ ५iiने सीधे (२४). 5. (२) महु हिउँ तह, ताएँ तुहुँ स वि अणे विणडिज्जइ । पिअ, काइँ करउँ हउँ, काइँ तुहुँ मच्छे मच्छु गिलिज्जइ । Avi महु-मम । हिअउँ-हृदयम् । तइँ–ल्या । ताऍ तया । तुहुँ-त्वम् । स-सा । वि-अपि । अण्णे -अन्येन । विणडिज्जइ-(हे.)-व्याकुलीक्रियते । पिअ-प्रिय । काइँ-किम् । करउ*-करोमि । हउ*-अहम् काइँ-किम् । तुहुँ-त्वम् । मच्छे-मरयेन । मच्छु-मत्स्यः । गिलिज्जइ-गिल्यते ।। या मम हृदवम् त्वया, त्वम् तया, सा अपि अन्येन व्याकुलीक्रियते । प्रिय, किम् अहम् करोमि, किम् त्वम् , (यत्र) मत्स्येन मत्स्यः गिल्यते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001466
Book TitleApbhramsa Vyakarana Gujarati
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages278
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_Gujarati, Grammar, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy