SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 357 हुर्हि ॥ 'डि' का 'हि'। वृत्ति अपभ्रंशे सर्वादेरकारान्तस्य 'डे:' सप्तम्यकवचनस्य 'हि" इत्यादेशो भवति ॥ अपभ्रंश में अकारान्त सर्वनाम के 'डि' (अर्थात् सप्तमी एकवचन के प्रत्यय) का ‘-हि' ऐसा आदेश होता है । उदा० (१) जहि कपिज्जइ सरिण सरु छिज्जइ खगिण खग्गु । तहि तेहइ भह-घड-निवहि कंतु पयासइ मग्गु ॥ शब्दार्थ जहि-यस्मिन् , यत्र । कप्पिज्जइ-कृत्यते । सरिण-शरेण । सरु-शरः । छिज्जइ-छिद्यते । खग्गिण-खङ्गेन । खग्गु-खगः । तहि-तस्मिन् , तत्र । तेहइ-ताशे । भड-घड-निवहि-भट-घटा-निवहे । कंतु-कान्तः । पयासइ-प्रकाशयति । मग्गु-मार्गः ॥ छाया यत्र शरेण शरः कृत्यते, खड्गेन खड्गः छिद्यते, तत्र तादृशे भट-घटा निवहे (मम) कान्तः मार्गम् प्रकाशयति ॥ अनुवाद जहाँ शर से शर कटते हैं, खड्ग द्वारा खड्ग का छेदन होता है, वहाँ ऐसे (पराक्रमी) सुभटों के झुंड में (हो कर मेरा) पति मार्ग प्रकट करता है ( राह बनाता है)। उदा० (२) एक्कहि अक्खिहि सावणु अण्णहि भद्दवउ । माह उ महिअल-सस्थरि गंड-स्थले सरउ ।। अंगिहि गिम्हु सुहच्छी-तिलवणि मग्गसिरु । तहे मुद्धहे मुह-पंकइ आवासिउ सिसिरु ॥ शब्दार्थ एक्कहि-एकस्मिन् । अक्खिहि -अक्षिण । सावणु-श्रावणः । अण्णहि । अन्यस्मिन् । भद्दवउ-भाद्रपदः । माहउ-माधकः, माघः । महिअलसत्थरि-महीतल-स्रस्तरे । गंड-स्थले -गण्ड-स्थले । सरउ-शरत् । अंगिहि-अङ्गेषु । गिम्हु-ग्रीष्मः । सुहच्छी-तिलवणि-सुखासिका-तिलवने । मम्गसिरु-मार्गशीर्षः । तहे -तस्याः । मुहे -मुग्धायाः । मुह-पंकइमुख-पङ्कजे । आवासिउ-आवासितः । सिसिरु-शिशिरः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001465
Book TitleApbhramsa Vyakarana Hindi
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages262
LanguageApbhramsa, Sanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy