SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ ढोल्ला (दे.)-प्रियतम | एह-एषा । परिहासडी-परिभाषा । अइ-अयि । भण-भण ( = वद) । कवणहि -कस्मिन् । देसि-देशे । ह3-अहम् । झिज्जउँ-क्षिये । तउ-तव । केहि-कृते । पिअ-प्रिय । तुहुँ-त्वम् । पुणु-पुनः । अन्नहे-अन्यस्याः । रेसि-कृते ।। "छाया अयि प्रियतम, वद । एषा परिभाषा ( = रीति:) कस्मिन् देशे (वर्तते)अहम् तव कृते क्षिये, त्वम् पुन: अन्यस्याः कृते । अनुवाद ओ प्रियतम, बता (तो सही) ऐसी रोति किस देश में (होती है) ?-मैं तुम्हारे लिये दुबली हो रही हूँ और तू किसी और के लिए ! वृत्ति एवं तेहि-रेसिमप्युदाहायौं । इसी प्रकार 'तेहि' और 'रेसिं' के उदाहरण दिये जा सकते हैं । उदा० (२) वड्डत्तहों तणेण । देखिये । (366/1) -426 पुनर्विनः स्वार्थे डुः ॥ 'पुनर', 'विना' को स्वार्थिक डित् 'उ' । अपभ्रंशे पुनर्विना इत्येताभ्याम् परः स्वार्थे डुः प्रत्ययो भवति । अपभ्रंश में, 'पुनर' और 'विना' इन दो के बाद स्वार्थिक डित् 'उ' प्रत्यय आता है। उदा० (१) सुमरिज्जई तं बल्लहउँ ज वीसरइ मणाउँ । जहि पुणु सुमरणु जाउ गउ तहों नेहहों कइँ नाउँ ॥ सुमरिज्जइ-स्मर्यते । तं-द् । वल्लहउँ-वल्लभम् । जं-यद् । वीसरइविस्मयते । मणाउँ-मनाकू । जहि-यत्र । पुणु-पुनः । सुमरणु-स्मरणम् । जाउ-जातम् । गउ-गतम् । तहाँ-तस्य । नेहहाँ-स्नेहस्य । कईकिम् । नाउँ-नाम । वृत्ति शब्दार्थ छाया यद् वलुभम् मनाक् (अपि) विस्मयते, तद् स्मयते । यत्र पुनः स्मरणम् जातम् तद् गतम् (एव)। तस्य स्नेहस्य किम् नाम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001465
Book TitleApbhramsa Vyakarana Hindi
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages262
LanguageApbhramsa, Sanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy