SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ छाया अनुवाद वृत्ति शब्दार्थ छाया अनुवाद उदा० (७) वह यदि अपि हरिः एकम् सुष्ठु सवर्वादरेण पश्यति, ततः अपि ( तस्य) दृष्टि : ( तत्र ) यत्र कुत्र अपि राधिका । स्नेहेन व्याकुलिते दग्ध-नयने संवतुम् कः शक्नोति । छाया हालांकि कृष्ण प्रत्येक ( वस्तु) को ठीक तरह से और पूरे आदर से देखते हैं, फिर भी ( उनकी ) दृष्टि (तो) जहाँ कहीं भी राधिका ( हो वहीं ही होती है ) । स्नेह से विकल्प इन तनते / जलते नयनों को कौन छिपा सके ? गाढस्य निच्चयः । 'गाढ' का 'निचट्टः' 'ढ' का 'तिच्चट्ट' | कस्सु थिरत्तणउँ सो लेखडउ पठाविअइ ८५ कस्सु कस्य । मरट्टु (दे) - गर्वः प्रस्थाप्यते (= प्रेष्यते । जो यः गाढम् । विहवे - विभवे । कस्सु कस्य । थिरत्तणउँ - स्थिरत्वम् । जोब्वणि-यौवने । । सो-सः लेखडउ - लेखः । पठावियइ। लग्गइ-लगति । निच्चट्टु (दे.) विवेकस्य स्थिरत्वम् | यौवने कस्य गर्वः । ( = प्रेष्यते ), य: गाढम् लगति । वृत्ति उदा० (८) कहि ससहरु कहि मयरहरु दूर-ठिआहँ-वि सज्जण हूँ शब्दार्थ जोव्वणि कस्तु मरटूटु | जो लगइ निच्चट्टु | वैभव की स्थिरता किसे होती है ? यौवन का गर्व किसे होता है ? (इसलिये) ऐसा पत्र दे जो गाढ ( = एकदम ) चिपक जायें । असाधारणस्य उड़्ढल: । 'असाधारण' का 'सड्ढल' | Jain Education International सः लेखः प्रस्थाप्यते " । 1 कहि ँ – कुत्र । ससहरु- शशधरः कहिँ - कुत्र । मयरहरु - मकरगृहः । कहि ँ – कुत्र | बरिहिणु - बर्हीीं । कहि - कुत्र । मेहु- मेघः । दूर-ठिआहँवि- दूर स्थितानाम् अपि । सज्ज ह - सज्जनानाम् । होइ भवति । असड्ढलु (दे.) - ) - असाधारणः । नेहु-स्नेहः । ↓ कहि बरिहिणु कहि मेहु | हो असड्ढलु हु | कुत्र शशधरः कुत्र मकरगृहः । कुत्र बर्ही, कुत्र मेघ: । दूर- स्थितानाम् अनि सज्जरानाम् असाधारणः स्नेहः भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.001465
Book TitleApbhramsa Vyakarana Hindi
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages262
LanguageApbhramsa, Sanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy